किसान कल्याणकेन्द्र इत्यादीनि उपक्रमाः, रबी-खरीफ-ऋतुषु न्यायपञ्चायत-स्तरस्य मिलियन-कृषक-कार्यक्रमः, राज्यात् संभाग-जिल्ला-स्तरं यावत् आयोजिताः कृषि-उत्पादक-गोष्ठीः च एतां प्रतिबद्धतां पुनः पुनः करिष्यन्ति |.

अस्य सम्पूर्णस्य कार्यक्रमस्य चालने कृषिविज्ञानकेन्द्राणां (KVKs) महत्त्वपूर्णा भूमिका अस्ति। तेषां महत्त्वं ज्ञात्वा योगी आदित्यनाथसर्वकारेण प्रत्येकस्मिन् मण्डले न्यूनातिन्यूनम् एकं केवीके, आवश्यकतानुसारं च बृहत्तरेषु मण्डलेषु द्वौ केवीके स्थापयितुं लक्ष्यं निर्धारितम् अस्ति। सप्तवर्षपूर्वं अनेकेषु मण्डलेषु एतेषां केन्द्राणां अभावः आसीत्, परन्तु अद्यत्वे राज्ये ८९ केवीके-संस्थाः सन्ति ।

अग्रिमे चरणे योगीसर्वकारः एतानि केन्द्राणि क्रमेण 'उत्कृष्टताकेन्द्रेषु' परिणतुं योजनां करोति। अस्य उपक्रमस्य भागरूपेण २०२३ तमस्य वर्षस्य डिसेम्बरमासे प्रथमचरणस्य १८ केवीके-इत्यस्य चयनं कृतम् इति सर्वकारस्य प्रवक्ता अवदत् ।

२६.३६ कोटिरूप्यकाणां बजटस्य परियोजनायाः अनुमोदनं कृतम् अस्ति, ३.५७ कोटिरूप्यकाणां प्रथमकिस्तं च मुक्तम् अस्ति ।

विभिन्नैः कृषिविश्वविद्यालयैः सह सम्बद्धाः चयनितकेन्द्राः राज्यस्य प्रत्येकं क्षेत्रं प्रतिनिधियन्ति । उत्कृष्टताकेन्द्रत्वेन तेषां नामकरणेन सह स्थानीयकृषिपरम्पराणां जलवायुनानुसारं प्रत्येकस्य केन्द्रस्य मूलभूतसुविधासु सुधारस्य अतिरिक्तं तेषां केन्द्रीकरणीयविशिष्टक्षेत्राणां विषये निर्देशाः दत्ताः सन्ति

यथा गोरखपुरे अस्य प्रदेशस्य कृषिजलवायुकारणात् उद्यानकार्यं प्रति ध्यानं वर्तते ।

उद्यानविभागस्य वरिष्ठवैज्ञानिकस्य एस.पी.सिंहस्य मते तराईक्षेत्रे उद्यानस्य महत्त्वपूर्णा सम्भावना वर्तते।

"आम, अमरूद, लीची इत्यादीनां सस्यानां विषये ध्यानं दत्तम् अस्ति। सम्प्रति केन्द्रं एकं नर्सरीं विकसितं करोति यस्मिन् प्रायः १२ प्रकाराः आमस्य वनस्पतयः निवसन्ति। कृषकाः अरुनिमा, अम्बिका इत्यादीनां प्रजातीनां विशिष्टगुणानां विषये शिक्षिताः सन्ति, येषां कृते प्रसिद्धाः सन्ति तेषां सजीववर्णाः, तेषां संकुचिताकारस्य कारणेन सुलभं परिपालनं च।"

तदतिरिक्तं स्थानीयकृषिजलवायुस्य आधारेण अमरूदस्य सप्तविधाः प्रचारिताः सन्ति, केन्द्रे स्थिते नर्सरीयां प्रायः द्वौ दर्जनौ दुर्लभौ वनस्पतिजातौ अपि दृश्यन्ते

मुख्यमन्त्री योगी आदित्यनाथस्य उद्देश्यं केवीके-समूहं स्वावलम्बनं रोजगारप्रधानं च कर्तुं वर्तते इति प्रवक्ता अवदत्।

अस्य समर्थनार्थं फलानां अचारस्य, मुरब्बा, जिलेबी, चूर्णानां च उत्पादनार्थं संरक्षण-एककं स्थापितं, यत्र महिलानां स्वसहायता-समूहानां प्रशिक्षणं प्रदत्तम् अस्ति

उद्यानस्य परिपालनस्य प्रशिक्षणमपि उपक्रमेषु समाविष्टम् अस्ति । उत्कृष्टताकेन्द्रत्वेन निर्दिष्टस्य अनन्तरं आधारभूतसंरचनायाः महत्त्वपूर्णः सुधारः अभवत् ।

केवीके उत्कृष्टताकेन्द्रेषु चयनितजिल्हेषु मऊ, बलरामपुर, गोरखपुर, सोनभद्र, चंदौली, बांडा, हमीरपुर, बिजनौर, सहारनपुर, बागपत, मेरठ, रामपुर, बदाउन, अलीगढ़, इटावा, फतेहपुर, मैनपुरी च सन्ति