अस्मिन् वर्षे तीव्रतापस्य निवारणाय विशेषाः उपायाः कृताः, येन गणनास्थले आरामदायकं वातावरणं सुनिश्चितं भवति। सम्पूर्णे प्रक्रियायां अनुकूलवातावरणं स्थापयितुं वातानुकूलकाः, शीतलकाः च स्थापिताः सन्ति । अबाधितविद्युत्प्रदायं सुनिश्चित्य त्रयः विशेषाः ट्रांसफार्मर् अपि स्थापिताः सन्ति । द्वयोः भिन्नयोः उपकेन्द्रयोः विद्युत् आपूर्तिः भविष्यति यत् किमपि व्यत्ययं न भवेत्।

यूपी-पुलिस-महानिदेशकः प्रशांतकुमारः मंगलवासरे गणनाकेन्द्रेषु एकत्रितुं योजनां कुर्वतां व्यक्तिनां विरुद्धं कठोरचेतावनी जारीकृत्य कानूनव्यवस्थां बाधितुं यत्किमपि प्रयत्नः भवति तस्य प्रति शून्यसहिष्णुतानीतिं रेखांकितवान्।

पीएसी, केन्द्रीयबलयोः ९३,००० सशक्तस्य बलस्य जागरणस्य अधीनं सम्पूर्णे उत्तरप्रदेशे ६८ जिल्हेषु ८१ केन्द्रेषु मतगणना भविष्यति।

निर्वाचनआयोगस्य निर्देशानुसारं विजयशोभायात्राः न भविष्यन्ति तथा च राज्ये सर्वत्र सीआरपीसी धारा १४४ प्रवर्तिता इति सः अवदत्।

यूपीपुलिसस्य सामाजिकमाध्यमदलः सप्तपुलिसआयुक्तसहिताः सर्वेषु जिल्हेषु सर्वेषु सामाजिकमाध्यममञ्चेषु कस्यापि गलतसूचनाप्रचारस्य प्रतिकारार्थं निरीक्षणं करिष्यति इति अधिकारिणः अवदन्।

यूपी-निर्वाचनेषु प्रमुखाः अभ्यर्थिनः सन्ति प्रधानमन्त्री नरेन्द्रमोदी, यः वाराणसीतः तृतीयकार्यकालस्य आग्रहं कुर्वन् अस्ति, केन्द्रीयरक्षामन्त्री राजनाथसिंहः च लखनऊतः तृतीयकार्यकालस्य अपि आग्रहं कुर्वन् अस्ति।

राहुलगान्धी रायबरेलीतः निर्वाचनं याचते, केन्द्रीयमन्त्री स्मृति ईरानी अमेठीतः द्वितीयकार्यकालस्य कृते इच्छति। अखिलेश यादव कन्नौजतः प्रतिस्पर्धां कुर्वन् अस्ति।

मथुरातः हेमा मालिनी, मेरठतः अरुणगोविलः, गोरखपुरतः रविकिशनः, आजमगढतः दिनेशलालयादवनिरहुआ, सुल्तानपुरतः मानेका गान्धी, पीलीभिततः जितिनप्रसादा, मैनपुरीतः डिम्पले यादवः च अन्येषु प्रमुखप्रतियोगिषु सन्ति येषां भाग्यस्य निर्णयः अद्य भविष्यति।

शनिवासरे प्रमुखदूरदर्शनचैनलद्वारा निर्गमननिर्वाचनेन पीएम मोदी इत्यस्य भारतीयजनतापक्षस्य तस्य मित्रपक्षस्य च काङ्ग्रेसपक्षस्य मुख्यप्रचारनेता राहुलगान्धी च नेतृत्वे व्यापकविपक्षगठबन्धनस्य विषये आरामदायकविजयस्य प्रक्षेपणं कृतम् अस्ति।