कानपुर (उत्तरप्रदेश), सपा (कानपुर देहत) इत्यस्य शिविरकार्यालये भाजपानेतृणां तस्य समर्थकानां च धरनाविरोधस्य कवरेजस्य सन्दर्भे दूरदर्शनचैनलस्य संवाददाता विरुद्धं प्राथमिकी दाखिला अभवत् संसदीयनिर्वाचनं इति एकः अधिकारी अवदत्।

अकबरपुरपुलिसः संवाददाता विकास धीमनस्य उपरि मानहानिस्य आरोपं कृतवान् अस्ति।

उपनिरीक्षकः रजनीशकुमारवर्मा इत्यनेन जूनमासस्य २७ दिनाङ्के प्राथमिकीपत्रं दाखिलम्, तस्य विषये अन्वेषणं प्रारब्धम् अस्ति।

दूरभाषेण सह वार्तालापं कुर्वन् जिलापुलिसप्रमुखः बीबीजीटीएस मूर्तिः अवदत् यत् एषा वार्ता "योगी सरकार के मन्त्री के पति और पूर्वा संसाद कि नही सुन रही पुलिस" (यूपी पुलिस पूर्व सांसदस्य वचनं न शृणोति यस्य पत्नी राज्यमन्त्री अस्ति योगीसर्वकारः), यः सपा-प्रतिबिम्बस्य दुर्गतिम् अकरोत् इति कथ्यते ।

पुलिसं प्रति दर्जे एफआइआर-पत्रे उक्तं यत् यूपी-मन्त्री प्रतिभाशुक्लस्य पतिः अनिलशुक्लवारसी पूर्वसांसदः एसपी कानपुर-देहतस्य शिबिरे धरनायां उपविष्टवान् यतः सः अधिकारी तस्य साक्षात्कारार्थं स्वकार्यालयात् बहिः आगन्तुं कथितः।

सपा स्वकक्षात् बहिः गत्वा भाजपानेतारं अन्तः नीत्वा चायेन सह प्रातःभोजनं कृतवान् इति शिकायतया उक्तम्।

धीमानः अवदत् यत् सः स्वस्य आधिकारिकं कर्तव्यं निर्वहति यतः विरोधस्य आच्छादनं मीडियादायित्वम् अस्ति, अपराधः न। कवरेजसम्बद्धे प्राथमिकीप्रक्षेपणार्थं पुलिसेन कृतं कार्यं मीडियां "भययितुं" प्रयत्नस्य भागः इति सः अजोडत्।