संयुक्तराष्ट्रसङ्घः, वैश्विकशान्तिचिह्नस्य महात्मागान्धी-पत्रस्य स्वतन्त्रतायाः सन्देशस्य आह्वानं कुर्वन् संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः डेनिस् फ्रांसिस् सदस्यराज्येभ्यः आह्वानं कृतवान् यत् ते विश्वव्यापीरूपेण पत्रकारानां मीडियाकर्मचारिणां च रक्षणार्थं स्वप्रतिबद्धतां पुनः पुष्टयन्तु।

मे-मासस्य ३ दिनाङ्के आयोजिते विश्वपत्रस्वतन्त्रतादिवसस्य विषये X इत्यत्र प्रकाशितस्य पोस्ट् मध्ये फ्रांसिस् इत्यनेन उक्तं यत् प्रेसस्वतन्त्रतायाः उपरि आक्रमणेन लोकतन्त्रस्य क्षतिः भवति। मिथ्यासूचनायाः, पर्यावरणसंकटस्य च सम्मुखे समाजस्य स्वातन्त्र्यविशेषज्ञतायाः, मुक्तमाध्यमस्य अखण्डतायाः च पूर्वस्मात् अपि अधिका आवश्यकता वर्तते

“महात्मा गान्धी इत्यस्य वचने 'पत्रस्य स्वतन्त्रता बहुमूल्यं सौभाग्यं यत् कोऽपि देशः त्यक्तुं न शक्नोति।' #WorldPressFreedomDay इत्यत्र विश्वव्यापी पत्रकारानां मीडियाकार्यकर्तृणां च रक्षणार्थं ou प्रतिबद्धतां पुनः पुष्टिं कुर्मः" इति सः अवदत्।

संयुक्तराष्ट्रसङ्घस्य जेनेरा-सभायाः ७८ तमे सत्रस्य अध्यक्षः फ्रांसिस् स्वसन्देशे अवदत् यत् प्रेसस्वतन्त्रता – अभिव्यक्तिस्वतन्त्रतायाः अधिकारस्य मूलघटकः – पत्रकारानां मीडियासङ्गठनानां च स्वतन्त्रतया कार्यं कर्तुं, निष्पक्षतया वार्तानां प्रतिवेदनं कर्तुं च अधिकारं स्वीकुर्वति सेंसरशिप विना o भयङ्करता।

सः चिन्तया अवलोकितवान् यत् सम्पूर्णे विश्वे पत्रकाराः मीडियाकर्मचारिणश्च अधिकाधिकं खतरे सन्ति – अपहरणं यातनाश्च मनमाना निरोधं यावत्, युद्धस्य दुर्घटनारूपेण वा राज्याधिकारस्य जानी-बुझकर लक्ष्यरूपेण वा, आतङ्कजनकदरेण स्वप्राणान् हातुं च।

“यथा वयं तेषां सम्मानं कुर्मः ये पञ्चमस्य सम्पत्तिस्य सदस्याः सन्ति ये अस्मिन् दिने ou सेवायां पतिताः सन्ति, तथा वयं सर्वे पत्रकारानां, मीडियाकार्यकर्तृणां च रक्षणाय पुनः प्रतिबद्धाः भवेम – समावेशी मीडिया कवरेजस्य प्रचारार्थं सर्वोपरि दायित्वरूपेण, टी सहितं समाजं सूचयितुं शिक्षितुं च वर्तमान पर्यावरणविषयेषु” इति सः अवदत्।

फ्रांसिस् सदस्यराज्येभ्यः आह्वानं कृतवान् यत् ते अभिव्यक्तिस्वतन्त्रतायाः समर्थनं सम्माननं च प्राथमिकताम् अदातुम्, पत्रकारानां अपि च मीडियाकर्मचारिणां रक्षणं कुर्वन्तु – दण्डहीनतां च समाप्तुं। “पत्रकारानाम्, मीडियाकर्मचारिणां च विरुद्धं आक्रमणानां, उत्पीडनस्य च उत्तरदायित्वं सुनिश्चितं करणं वैश्विकरूपेण लोकतान्त्रिकमूल्यानां निर्वाहार्थं महत्त्वपूर्णम् अस्ति” इति सः अवदत्।

गलतसूचनायाः व्यापकप्रवृत्त्या मिथ्यासूचनायाः च लक्षणीये अस्मिन् युगे समाजस्य मुक्तमाध्यमानां स्वातन्त्र्यस्य, विशेषज्ञतायाः, अखण्डतायाः च आवश्यकता वर्तते, पूर्वस्मात् अपि अधिका इति सः अवदत्।