दुबई [UAE], यूएई-देशस्य स्वास्थ्य-निवारण-मन्त्रालयेन (MoHAP) आधिकारिकतया राष्ट्रिय-स्वास्थ्य-पोषण-सर्वक्षणस्य 2024-2025-कृते क्षेत्रकार्यं आरब्धम्, संघीय-प्रतिस्पर्धा-सांख्यिकीय-केन्द्रं, स्वास्थ्य-अधिकारिणः, स्थानीयं च सहितं सामरिक-साझेदारानाम् एकेन समूहेन सह सहकार्यं कृत्वा यूएई-देशे सांख्यिकीयकेन्द्राणि सन्ति । अस्य सर्वेक्षणस्य उद्देश्यं यूएई-देशस्य स्वास्थ्य-पोषण-परिदृश्यस्य सटीकं विश्वसनीयं च आँकडानां संग्रहणं भवति ।

सर्वेक्षण-अभियानं जनसंख्यायाः स्वास्थ्य-पोषण-दत्तांशकोशं अद्यतनीकर्तुं प्रयतते तथा च अनुमोदित-पद्धतेः उपयोगेन क्षेत्र-सूचनाः एकत्रित्वा स्वास्थ्य-प्रदर्शन-सूचकानाम् मापनं कर्तुं प्रयतते। आँकडा नीतयः रणनीतयः च विकसितुं, स्वास्थ्यं पोषणं च परिणामं मापनं कर्तुं, राज्यस्तरीयस्वास्थ्यनीतीनां योजनां कर्तुं च निर्णयकर्तृणां समर्थनं करिष्यति, एतत् सर्वं "वयं यूएई २०३१" इति दृष्ट्या अनुरूपं भविष्यति।

मेमासे पत्रकारसम्मेलनस्य समये अभियानस्य घोषणायाः अनन्तरं मन्त्रालयेन स्वस्य जालपुटेन, सामाजिकमाध्यममञ्चैः च सहितैः विविधमाध्यमचैनेल्-माध्यमेन जागरूकता-अभियानं प्रारब्धम् अस्ति तदतिरिक्तं, जिज्ञासानां प्रतिक्रियां दातुं, स्वास्थ्यसर्वक्षणस्य सर्वेषां चरणानां स्पष्टीकरणाय, क्षेत्रदलानां कार्यतन्त्राणां व्याख्यानार्थं च एकीकृतसङ्ख्या (८००१११११) प्रदत्ता अस्तिसर्वेक्षणदलानां पहिचानः : मन्त्रालयेन उक्तं यत् राष्ट्रियस्वास्थ्यपोषणसर्वक्षणदलानां परिचयस्य पुष्टिः तेषां अनुकूलितवर्दीद्वारा कर्तुं शक्यते, येषु स्वास्थ्यनिवारणमन्त्रालयस्य चिह्नं सर्वेक्षणअभियानस्य चिह्नं च दृश्यते। तदतिरिक्तं तेषां परिचयपत्रेषु स्थापितं फोटो सूचना च स्वास्थ्यसर्वक्षणकर्मचारिणा वहितेन परिचयपत्रेण सह मेलनं कर्तुं शक्यते।

स्वास्थ्यसर्वक्षणनमूने सावधानीपूर्वकं चयनितानां नागरिकानां निवासीपरिवारानाञ्च क्षेत्रदलस्य कार्ये सहकार्यं कर्तुं सुविधां च कर्तुं स्वास्थ्यमन्त्रालयः आह्वानं करोति। दले सक्षमाधिकारिणां अनुज्ञापत्रधारिणः मान्यताप्राप्ताः च शोधकर्तारः सांख्यिकीविदः च सन्ति, ये उच्चसमित्याः पर्यवेक्षणे कार्यं कुर्वन्ति यत्र सर्वेषां सम्बन्धितपक्षेभ्यः प्रतिनिधिः समाविष्टः भवति

MoHAP इत्यनेन अपि उक्तं यत् संघीयप्रतिस्पर्धा-सांख्यिकीय-प्राधिकरणेन अन्यैः सर्वकारीय-एजेन्सीभिः च समर्थितस्य राष्ट्रिय-स्वास्थ्य-सर्वक्षण-अभियानस्य सफल-निष्पादनं इलेक्ट्रॉनिक-प्रश्नावली-पूरणे प्रतिभागिनां सहकार्यस्य उपरि निर्भरं भवति।जनस्वास्थ्यक्षेत्रस्य सहायकः उपसचिवः हुसैन अब्दुल रहमान अल राण्ड् इत्यनेन उक्तं यत्, "राष्ट्रीयस्वास्थ्य-पोषणसर्वक्षणदलानां परिनियोजनं अस्माकं भागिनैः स्थानीयाधिकारिभिः च सह समन्वयितम् आसीत्।

अल रेण्ड् इत्यनेन एतत् बोधितं यत् एकत्रितदत्तांशैः सम्पूर्णे राष्ट्रे स्वास्थ्यसेवागुणवत्तां वर्धयितुं जनस्वास्थ्यसुधारार्थं च दृढं आधारं स्थापितं भविष्यति।

सः अपि अवदत् यत्, "एतत् सर्वेक्षणं विश्वस्तरीयस्वास्थ्यव्यवस्थायाः निर्माणस्य अस्माकं दृष्टिः साकारं कर्तुं महत्त्वपूर्णं रणनीतिकं पदानि प्रतिनिधियति। व्यापकं वर्तमानं च आँकडानां संग्रहणं कृत्वा वयं अस्माकं विविधजनसङ्ख्यायाः आवश्यकतानुसारं नवीनस्वास्थ्यनीतयः कार्यक्रमाश्च निर्मातुं समर्थाः भविष्यामः , तस्मात् देशस्य स्थायिविकासलक्ष्याणां समर्थनं भवति।"स्वपक्षतः मन्त्रालयस्य सांख्यिकी-अनुसन्धान-केन्द्रस्य निदेशिका आलिया जैद हरबी इत्यस्याः कथनमस्ति यत्, "अस्माभिः सावधानीपूर्वकं एतादृशी आँकडा-संग्रहण-पद्धतिः परिकल्पिता, या उच्चतम-अन्तर्राष्ट्रीय-मानकानां अनुपालनं करोति

सर्वेक्षणं क्षेत्रभ्रमणकाले व्यक्तिगतसाक्षात्कारद्वारा क्रियते, यत्र इलेक्ट्रॉनिकप्रश्नावलीनां उपयोगः भविष्यति, येषां समर्थनं विश्वस्वास्थ्यसङ्गठनेन (WHO) तथा राष्ट्रियस्वास्थ्यप्रधिकारिभिः कृतम् अस्ति। एताः प्रश्नावलीः चतुर्षु भाषासु उपलभ्यन्ते--अरबी, आङ्ग्ल, हिन्दी, उर्दू च--समाजस्य विभिन्नवर्गेभ्यः आँकडानां व्यापकतया सटीकतया च संग्रहणं सुनिश्चितं भवति।

हरबी इत्यनेन अपि स्पष्टं कृतं यत् सर्वेक्षणे स्वास्थ्यस्य पोषणस्य च सूचकानाम् एकः विस्तृतः वर्णक्रमः समाविष्टः भविष्यति। एतेषु सामाजिक-आर्थिककारकाः, गृहेषु स्वास्थ्यव्ययः, असंक्रामकरोगाणां प्रसारः तेषां जोखिमकारकाः च, जैवभौतिकमापनं, स्वास्थ्यसेवायाः उपलब्धिः, सूक्ष्मपोषकद्रव्याणां अभावः, आहारस्य सेवनं, बालवृद्धिमापकं, मातृस्वास्थ्यं च सन्ति सा मन्त्रालयस्य आँकडागोपनीयतायाः प्रतिबद्धतां रेखांकितवती, यत् एकत्रितसूचनाः केवलं सांख्यिकीय-अनुसन्धान-प्रयोजनार्थं उपयुज्यन्ते इति सुनिश्चितवती।हरबी सर्वेक्षणनमूने सर्वान् नागरिकान् निवासिनश्च सर्वेक्षणदलैः सह सहकार्यं कर्तुं आह्वानं कृतवान्, येन यूएई-देशस्य स्वास्थ्यसेवाभविष्यस्य आकारे प्रत्यक्षतया योगदानं दत्तम्।

राष्ट्रीयस्वास्थ्यपोषणसर्वक्षणं २०२४-२०२५ स्वास्थ्यसर्वक्षणार्थं १०,००० परिवारानां विशालं नमूनां लक्ष्यं कृतवान्, पोषणसर्वक्षणार्थं च अन्येषु १०,००० परिवारेषु लक्ष्यं कृतवान्, यत्र २००० श्रमिकाणां अतिरिक्तं ४० प्रतिशतं अमीरात-नागरिकाः ६० प्रतिशतं प्रवासिनः च सन्ति लक्ष्यवयोवर्गेषु वृद्धाः, १८ वर्षाधिकाः प्रौढाः, १५ तः ४९ वर्षाणि यावत् आयुषः महिलाः, गर्भिणीः, एकदिनात् १७ वर्षाणि यावत् बालकाः च सन्ति