दुबई, यूएई-राजधानी अबुधाबी-नगरस्य एकस्य मार्गस्य नामकरणं देशस्य स्वास्थ्यक्षेत्रे महत्त्वपूर्णयोगदानस्य श्रद्धांजलिरूपेण भारतीयमूलस्य ८४ वर्षीयस्य वैद्यस्य नामधेयेन कृतम् अस्ति।

नगरपालिकापरिवहनविभागेन (DMT) अबुधाबीनगरे एकस्य मार्गस्य नामकरणं डॉ. जार्ज मैथ्यू इत्यस्य नामकरणेन कृतम् अस्ति यत् तस्य योगदानं स्वीकृत्य तस्य “Honouring UAE’s Visionaries: Commemorative Streets” परियोजनायाः भागरूपेण, यस्य उद्देश्यं राष्ट्रस्य कृते महत् योगदानं दत्तवन्तः व्यक्तिः सम्मानयितुं वर्तते विकासः।

अल मफ्राक्-नगरस्य शेख-शाकबूथ-चिकित्सा-नगरस्य समीपे यः मार्गः अस्ति सः अधुना जार्ज-मैथ्यू-वीथिः इति नाम्ना प्रसिद्धः भविष्यति ।

स्वयात्रायाः विषये चिन्तयन् डॉ. मैथ्यू अवदत् यत्, “यदा अहं प्रथमवारं यूएई-देशम् आगतः तदा अपि आधारभूतसंरचना विकसिता आसीत् । राष्ट्रपिता स्वर्गीयः प.पू.शेख जायद बिन् सुल्तान अल नह्यान् इत्यनेन प्रेरितः सन् अहं जनानां साहाय्यार्थं स्वं समर्पितवान्। मम प्रयत्नाः ज्ञाताः इति अहं अतीव कृतज्ञः अस्मि” इति ।

डॉ. मैथ्यू १९६७ तमे वर्षे २६ वर्षे यूएई-देशम् आगतः ।प्रारम्भे अमेरिकादेशं गन्तुं सज्जः सन् सः अल ऐनस्य सौन्दर्यस्य वर्णनेन मिशनरीमित्रेण स्थातुं प्रेरितवान्

अल ऐनस्य प्रथमः सर्वकारीयवैद्यः इति पदार्थं तस्य आवेदनः सफलः अभवत्, येन शेख जायदस्य आशीर्वादेन प्रथमं चिकित्सालयं उद्घाटितम् ।

सामान्यचिकित्सकरूपेण स्वसेवाम् आरभ्य स्थानीयैः स्नेहेन मट्योस् (मैथ्यू इत्यस्य अमीराती उच्चारणं) इति उच्यमानः डॉ. मैथ्यू यूएई-देशे आधुनिकचिकित्सायाः विकासस्य साक्षी भूत्वा योगदानं दत्तवान्

सः अनेके प्रमुखपदेषु कार्यं कृतवान्, यथा १९७२ तमे वर्षे अल ऐनक्षेत्रस्य चिकित्सानिदेशकः, २००१ तमे वर्षे स्वास्थ्यप्राधिकरणसल्लाहकारः च ।तस्य योगदानेन अमीराते स्वास्थ्यसेवासेवाः महत्त्वपूर्णतया उन्नताः, देशे आधुनिकचिकित्सासंस्कृतेः प्रचारः च अभवत्

डॉ. मैथ्यू उष्णकटिबंधीयरोगाणां प्रबन्धनं ज्ञातुं इङ्ग्लैण्ड्देशं गतः, अनन्तरं च अस्पतालप्रबन्धनस्य विशेषाध्ययनार्थं हार्वर्डदेशं गतः ।

शिक्षायाः व्यावसायिकविकासस्य च प्रति तस्य प्रतिबद्धता यूएई-देशस्य स्वास्थ्यसेवापरिदृश्यस्य स्वरूपनिर्माणे महत्त्वपूर्णा अभवत् । स्वास्थ्यसेवाकर्मचारिणां शिक्षणं प्रशिक्षणं च कर्तुं सः महत्त्वपूर्णां भूमिकां निर्वहति स्म, तस्य समर्पणेन सहकारिणां समुदायस्य च विश्वासः, प्रशंसा च प्राप्ता

समर्पणेन विशेषज्ञतायाः च कृते प्रसिद्धः डॉ. मैथ्यू अल ऐन् समुदायस्य कृते चिकित्साज्ञानस्य बहुमूल्यः स्रोतः अभवत् ।

तस्य सेवायाः स्वीकारार्थं यूएई-देशः १० वर्षपूर्वं डॉ. मैथ्यू तस्य परिवारस्य च नागरिकतां दत्तवान् ।

डॉ मैथ्यू देशस्य अन्यस्य प्रमुखस्य स्वास्थ्यसेवाविशेषज्ञस्य डॉ. अब्दुल रहीम जाफरस्य पार्श्वे निजीस्वास्थ्यविभागे कार्यं कुर्वन् अस्ति।

कृतज्ञतां प्रकटयन् डॉ. मेथ्यू अवदत् यत्, “अहं यावत् जीवामि तावत् देशस्य तस्य नागरिकानां च कृते यत्किमपि कर्तुं शक्नोमि तत् कर्तुं सज्जः अस्मि । अहं प्रार्थयामि यत् ईश्वरः मम सेवायै अधिकं समयं ददातु।”

डॉ. मैथ्यू केरलस्य पठनमथिट्टा-नगरस्य थुम्पमोन्-नगरे प्रौढः अभवत्, १९६५ तमे वर्षे त्रिवेन्द्रम-चिकित्सा-महाविद्यालयात् एम.बी.बी.एस.

विवाहानन्तरं सः स्वपत्न्या वाल्सा इत्यनेन सह यूएई-देशं गतः । तेषां पुत्री अपि सर्वकारीयक्षेत्रे कार्यं करोति ।