अबुधाबी [यूएई], यूएई-देशस्य विदेशमन्त्री शेख अब्दुल्लाह बिन् जायद अल नह्यान् नेदरलैण्ड्-देशस्य विदेशमन्त्री हान्के ब्रुइन्स् स्लॉट् इत्यनेन सह दूरभाषेण मध्यपूर्वे खतरनाकानां विकासानां विषये क्षेत्रीयं च... अन्तर्राष्ट्रीयसुरक्षा एकः स्थिरता। पक्षद्वयेन क्षेत्रे तनावस्य विस्तारस्य अस्थिरतायाः च विस्तारं निवारयितुं स्थितिं वर्धयितुं शान्तं च निवारयितुं कार्यमार्गाणां समीक्षा कृता। तेषां गाजपट्टे मानवीयसंकटस्य वर्धमानस्य विषये अपि विचाराणां आदानप्रदानं कृतम् तथा च पट्टिकायां नागरिकानां सहायतायाः गहनस्य, सुरक्षितस्य, स्थायित्वस्य च महत्त्वस्य विषये शेख अब्दुल्लाह बिन् जायद अल नह्यान् सुरक्षायाः उपरि तनावस्य वर्धनस्य खतरनाकप्रतिक्रियाणां विषये चेतावनीम् अददात् तथा क्षेत्रस्य स्थिरता, अधिकतमं संयमस्य प्रयोगस्य महत्त्वं पुनः उक्तवान् तथा च संवादस्य कूटनीतिकमार्गेण च मतभेदानाम् समाधानं कर्तुं सः अवदत् यत् मध्यपूर्वस्य वर्तमानस्थितौ क्षेत्रे सुरक्षायाः स्थिरतायाः च स्तम्भानां सुदृढीकरणस्य उद्देश्यं कृत्वा सामूहिकप्रयत्नानाम् सकारात्मकसहकार्यस्य च आवश्यकता वर्तते तथा विकासस्य समृद्धेः च कृते स्वजनानाम् आकांक्षान् पूरयितुं शेख अब्दुल्लाह बिन् जायदः हन्के स्लॉट् च द्वयोः देशयोः सहकार्यस्य साझेदारी च सम्बन्धं सुदृढं कर्तुं सम्बद्धानां सामान्यहितानाम् अनेकविषयाणां विषये अपि चर्चां कृतवन्तः। (अनि/वाम्) ९.