अबुधाबी [यूएई], क्षतिग्रस्तानां प्यालेस्टिनीबालानां कर्करोगरोगिणां च १८तमः समूहः अद्य यूएई-देशम् आगतः, यत् राष्ट्रपतिशेख मोहम्मद बिन् जायद अल नहयानस्य निर्देशानुसारं १,००० घातितबालानां १,००० च चिकित्सां कर्तुं शक्नोति यूएई-देशस्य चिकित्सालयेषु गाजा-पट्टिकायाः ​​कर्करोगिणः ।

विदेशमन्त्रालयस्य विकासकार्याणां अन्तर्राष्ट्रीयसङ्गठनानां च विदेशकार्याणां सहायकमन्त्री सुल्तान मोहम्मद अल शम्सी इत्यनेन गाजातः प्यालेस्टिनीजनानाम् मानवीयदुःखानां निवारणाय चिकित्साचिकित्सा स्वास्थ्यसेवा च प्रदातुं यूएई-देशस्य प्रतिबद्धतायाः उपरि बलं दत्तम्।

सः अवदत् यत् स्वास्थ्यसेवाक्षेत्रे सर्वविधसमर्थनं प्रदातुं बुद्धिमान् नेतृत्वस्य निर्देशाः अस्मिन् ढाञ्चे आगताः, विशेषतः पट्टिकायां स्वास्थ्यसेवानां पूर्णपतनेन सह।

सः भ्रातृत्वस्य अरबगणराज्यस्य मिस्रस्य अधिकारिणां, अधिकारिणां, दलानाम् च प्रयत्नानाम् अपि मूल्यं दत्तवान् यत् तेन क्षतिग्रस्तानां स्थानान्तरणस्य सुविधां कृत्वा अल अरिश्-नगरे उपस्थितानां यूएई-दलानां कृते सर्वविधं समर्थनं प्रदत्तम्

अल अरिश-अन्तर्राष्ट्रीयविमानस्थानकात् जायद-अन्तर्राष्ट्रीयविमानस्थानकं प्रति इतिहाद्-वायुसेवा-विमानस्य आगमनसमये चिकित्सादलैः क्षतिग्रस्तान्, तत्कालं परिचर्यायाः आवश्यकतां च शीघ्रं चिकित्सायै चिकित्सालये स्थानान्तरितम्

एषा उपक्रमः प्यालेस्टाइन-देशस्य भ्रातृजनानाम् सहायतायै, गाजा-पट्टिकायाः ​​साक्षीभूतानाम् मानवीय-स्थितीनां प्रतिक्रियां वर्धयितुं च विभिन्नस्तरयोः यूएई-देशेन प्रचलितानां प्रयत्नानाम् भागः अस्ति