हुथी-सञ्चालित-अल्-मसीरा-टीवी-मध्ये वदन् हौथी-सैन्य-प्रवक्ता याह्या-सारेया इत्यनेन उक्तं यत्, २४ घण्टाभ्यः न्यूनेन समये आइज़नहावर-विरुद्धं समूहस्य द्वितीयः प्रहारः अस्ति

परन्तु अमेरिकी-नौसेनायाः लक्षित-नौका-कम्पनीनां वा तत्कालं कोऽपि टिप्पणीः न अभवत् इति सिन्हुआ-वार्ता-संस्थायाः सूचना अस्ति ।

सारेया शुक्रवासरे प्रथमप्रहारस्य घोषणां कृतवती यत् गुरुवासरे रात्रौ हौथीस्थानानां विरुद्धं अमेरिका-ब्रिटेनयोः संयुक्तकार्यक्रमस्य प्रतिक्रियारूपेण एतत् प्रहारं कृतम्, यस्मिन् १६ जनाः मृताः, अन्ये ४१ जनाः घातिताः च।

शनिवासरे सारेया इत्यनेन लालसागरे अनामस्य अमेरिकीविध्वंसकस्य उपरि ड्रोन्-आक्रमणस्य अपि दावाः कृता, इजरायल-बन्दरगाहेषु प्रवेशस्य हौथी-प्रतिबन्धस्य उल्लङ्घनस्य आरोपितानां वाणिज्यिक-पोतानां लक्ष्यं कृत्वा "कतिपयानि कार्याणि" अपि कृता लक्षितजहाजेषु MANIA, ALORAIQ, ABLIANI च अन्तर्भवन्ति स्म ।

हौथी-प्रवक्ता अपि यावत् "इजरायलः गाजा-देशे प्यालेस्टिनी-देशस्य विरुद्धं स्वयुद्धं, नाकाबन्दी च न स्थगयति" तावत् अधिकानि आक्रमणानि कर्तुं प्रतिज्ञां कृतवान् ।

गतवर्षस्य नवम्बरमासात् आरभ्य हौथीसमूहेन गाजापट्टिकायां प्यालेस्टिनीजनैः सह एकतां दर्शयितुं लालसागरात् पारं गच्छन्तः इजरायलसम्बद्धाः जहाजाः इति लक्ष्यं कृत्वा जहाजविरोधी बैलिस्टिकक्षेपणानि, ड्रोन् च प्रक्षेपितानि।

तस्य प्रतिक्रियारूपेण जलक्षेत्रे स्थितः अमेरिकी-ब्रिटिश-नौसैनिकसङ्घः जनवरीमासादारभ्य हौथी-लक्ष्याणां विरुद्धं वायु-आक्रमणानि, क्षेपणास्त्र-आक्रमणानि च कृतवान्