"अस्माकं सशस्त्रसेनाभिः अनेकाः गुणात्मकसैन्यकार्यक्रमाः कृताः, यत्र इराक्देशे इस्लामिकप्रतिरोधेन सह संयुक्तसैन्यकार्यक्रमः भूमध्यसागरे WALER इति तैलटैङ्करं हाइफाबन्दरगाहं प्रति गच्छन् अनेकैः ड्रोनैः लक्षितवान्" इति याह्या सरिया, हुथी सैन्यप्रवक्ता, शुक्रवासरे हुथी-सञ्चालित-अल्-मसीरा-टीवी-द्वारा प्रसारित-दूरदर्शित-वक्तव्ये अवदत्।

"अस्माकं नौसेनाभिः लालसागरे अमेरिकन-जहाजं DELONIX इति सैन्य-कार्यक्रमं लक्ष्यं कृत्वा अनेकैः बैलिस्टिक-क्षेपणास्त्रैः कृतम् । अस्य कार्यस्य कारणेन जहाजे प्रत्यक्षः आघातः अभवत्" इति सरेया अपि अवदत्

भूमध्यसागरे JOHANNES MAERSK इति जहाजं पक्षयुक्तेन क्षेपणास्त्रेण अपि वयं लक्ष्यं कृतवन्तः, तस्य कार्यस्य लक्ष्यं सफलतया प्राप्तम् इति सः अवदत् यथा सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

"लोअन्निस् इति जहाजस्य विरुद्धं लालसागरे अन्यं सैन्यकार्यक्रमं कृत्वा नौसेनाभिः सह एतत् कार्यं युगपत् कृतम् । एतत् जहाजं अनेकैः मानवरहितैः नौकैः लक्षितम् आसीत्" इति सः अपि अवदत्

गतवर्षस्य नवम्बरमासात् आरभ्य हुथीसमूहः जहाजमार्गेषु ड्रोन्-क्षेपणास्त्र-आक्रमणानि कुर्वन् अस्ति, गाजा-देशे प्रचलति संघर्षस्य मध्यं एतानि कार्याणि प्यालेस्टिनी-जनैः सह एकतायाः कृते इति दावान् करोति

तस्य प्रतिक्रियारूपेण जलक्षेत्रे स्थितः अमेरिकी-ब्रिटिश-नौसेना-सङ्घटनः जनवरी-मासात् आरभ्य हौथी-लक्ष्याणां विरुद्धं वायु-आक्रमणानि, क्षेपणास्त्र-आक्रमणानि च कृतवान्, परन्तु एतेन केवलं हौथी-आक्रमणानां विस्तारः अभवत्, यत्र अमेरिकी-ब्रिटिश-व्यापारिक-पोतानि, नौसैनिक-जहाजानि च समाविष्टानि .