बेङ्गलूरु- कर्नाटकस्य गृहमन्त्री जी परमेश्वरः गुरुवासरे अवदत् यत् यदि सः मे ३१ दिनाङ्के देशं न प्रत्यागच्छति तर्हि निलम्बितस्य जदयू नेता प्रज्वाल रेवन्ना इत्यस्य पासपोर्टं रद्दीकर्तुं, अनेकानां महिलानां यौन उत्पीडनस्य आरोपानाम् सामना करणीयः।, , , अनुसरणार्थम् ।

यदि प्रजवालः आगच्छति तर्हि सः गृहीतः भविष्यति, कानूनी प्रक्रिया अपि आरभ्यते इति अपि सः अवदत्।

प्रजवालः एकं वीडियो-वक्तव्यं जारीकृत्य मे-मासस्य ३१ दिनाङ्के स्वस्य विरुद्धं प्रकरणानाम् अन्वेषणार्थं विशेष-अनुसन्धानदलस्य (एसआईटी) समक्षं उपस्थितः भवितुम् प्रतिज्ञां कृतवान् आसीत् ।

आधिकारिकसूत्राणां अनुसारं प्रजवालः लुफ्थान्सा-नगरस्य म्यूनिख-बेङ्गलूरु-विमानस्य व्यापारिक-वर्गस्य टिकटं बुकं कृतवान्, यत् मे-मासस्य ३१ दिनाङ्के केम्पेगौड्-अन्तर्राष्ट्रीयविमानस्थानके रात्रौ १२.३० वादने IST वादने अवतरितुं शक्यते।

परमेश्वरः अवदत्, “सः (प्रजवालः) आगमिष्यति इति सूचना अस्ति, सः विमानस्य टिकटं बुकं कृतवान्।SI इत्यनेन आवश्यकं सज्जता कृता।'' यदि सः आगच्छति तर्हि कानूनी प्रक्रिया आरभ्यते।

अत्र पत्रकारान् सम्बोधयन् सः अवदत् यत्, "कानूनानुसारं तस्य विरुद्धं वारण्ट् निर्गतम् अस्ति, अतः तस्य गृहीतव्यं भवति, एसआइटी तत् कृत्वा निर्णयं करिष्यति" इति।

सः अवदत् यत्, “सः (प्रजवालः) स्वयमेव वीडियो-वक्तव्ये उक्तवान् यत् सः मे-मासस्य ३१ दिनाङ्के प्रातः १० वादने एस.आइ.टी.-समीपे उपस्थितः भविष्यति, न तु अस्माकं पुरतः। अतः अहं मन्ये सः आगमिष्यति...यदि सः न आगच्छति तर्हि अग्रे कार्यवाही भविष्यति।" सः तत्र गृहीतः भविष्यति। "प्रक्रिया अनुसृता भविष्यति।"वयं पुनः तस्य पासपोर्टं रद्दीकर्तुं CBI मार्गेण Interpol इत्यस्य समीपं गमिष्यामः। यतः... राज्यसर्वकारः प्रत्यक्षतया एतत् कर्तुं न शक्नोति, अस्माभिः भारतीयसरकारीसंस्थानां माध्यमेन कर्तव्यं भविष्यति SIT अधिकारिणां दलं प्रजवालः अत्र विमानस्थानके शिविरं कृत्वा तं गृहीतुं शक्नोति।

सः अवदत् यत् प्रक्रियानुसारं आप्रवासन-अधिकारिणः तं निग्रहे गृहीत्वा एसआइटी-सङ्घं समर्पयिष्यन्ति यतः तस्य विरुद्धं लुकआउट्-सूचना अस्ति।

प्रजवालस्य विडियोवक्तव्यं हङ्गरीदेशे रेकर्ड् कृतम् अस्ति, ततः सः मुक्तः इति, तस्य गृहीतुं किमर्थं प्रयत्नाः कृताः इति च एसआइटी इत्यनेन ज्ञातं इति प्रतिवेदनानां प्रश्नस्य उत्तरं दत्त्वा परमेश्वरः अवदत् यत्, “ “वयं तत्र गन्तुं न शक्नुमः, केन्द्रीयमपि न ” इति । गिरफ्तारी कुरु।“सरकारः तत्र गन्तुं न शक्नोति।” मा शक्नोति। अस्य कारणात् इन्टरपोल् इत्यस्मात् साहाय्यं याचितं, नीलकोणसूचना च निर्गतवती ।

प्रजवालस्य पासपोर्टः जब्धः भविष्यति वा इति पृष्टः सः अवदत् यत् राज्येन केन्द्रेण तस्य पासपोर्टं रद्दं कर्तुं अनुरोधः कृतः, कानूनी प्रक्रियायाः आधारेण पासपोर्टः रद्दः कर्तुं शक्यते इति च अवदत्। “विदेशमन्त्रिणा उक्तं यत् अस्मिन् विषये प्रक्रिया सम्पन्ना अस्ति” इति सः अवदत्। "इदं आरब्धम् अस्ति, अतः ते तत् कर्तुं शक्नुवन्ति।"

जदयू-प्रमुखस्य एच् डी देवेगौडा इत्यस्य पौत्रः, हसनलोकसभाक्षेत्रस्य एनडी-प्रत्याशी च प्रजवाल (३३) महिलानां यौनशोषणस्य आरोपः अस्ति ।सः हसनस्य मतदानस्य एकदिनानन्तरं २७ एप्रिल दिनाङ्के जर्मनीदेशं प्रति प्रस्थितवान् इति कथ्यते तथापि सः अद्यापि मुक्तः अस्ति . केन्द्रीय अन्वेषणब्यूरो (सीबीआई) मार्गेण एसआई इत्यस्य अनुरोधस्य अनन्तरं तस्य स्थलस्य सूचनां याच्य 'ब्लू कॉर्नर नोटिस' इत्येतत् पूर्वमेव इन्टरपोल् इत्यनेन जारीकृतम् अस्ति। यौनशोषणस्य प्रकरणाः तदा प्रकाशं प्राप्तवन्तः यदा अनेकेषु पेन्ड्राइव्-मध्ये अश्लील-वीडियाः इति कथिताः आसन् । लोकसभानिर्वाचनात् पूर्वं हसननगरे २६ एप्रिलदिनाङ्के प्रजवालस्य प्रसारणम् अभवत् ।