नवदीपसिंहः कच्चा कुण्ठां प्रदर्शयन्, क्षेपणानन्तरं सशक्तभाषायाः प्रयोगं च कुर्वन् कैमरे गृहीतः, येन प्रारम्भे रजतपदकं प्राप्तम् परन्तु विवादास्पदध्वजस्य प्रदर्शनं कृत्वा इराणस्य सादेगबेतसायहः अयोग्यः जातः ततः सः स्वर्णरूपेण परिणतः।

ईरानी-क्रीडकस्य 'अनुचित-आचरण'-इत्यनेन भारतस्य नवदीपसिंहस्य रजतपदकं स्वर्णरूपेण उन्नयनं जातम्, येन पेरिस्-पैरा-क्रीडायां देशस्य ७तमः पीतधातुः प्राप्तः

"अहं केवलं आक्रामकतायाः सह नीतः अभवम्। अस्माकं सज्जतायां वयं बहु परिश्रमं कृतवन्तः, अतः सर्वं भवति। अहं पञ्चवर्षं यावत् दिल्लीनगरे अभ्यासं कृतवान् अतः दिल्ली कि हवा पानी मे हि ऐसा है तो ये सब होगा। नवदीपः IANS इत्यत्र प्रवेशं कृतवान् ।

नवदीपः अन्तिमपक्षे ४७.३२ इति दूरं पञ्जीकृतवान्, यत् तस्य अपि आश्चर्यं जातम् यतः सः स्वस्य स्वीकारेन प्रशिक्षणे ४२ मीटर्-अङ्कात् परं गतः आसीत् अन्तिमपक्षस्य पूर्वं किं प्रचलति इति पृष्टे नवदीपः अवदत् यत्, "मम मनसि किमपि न प्रचलति स्म। यदि वयं परिणामस्य विषये चिन्तयामः तर्हि अस्माकं परिणामः प्रभावितः भवितुम् अर्हति, अतः अन्तिमपक्षस्य पूर्वं अहं पूर्णतया सज्जः आसम्। प्रशिक्षकः मम क्षेपणेन प्रसन्नः आसीत्।" , अतः अहमपि प्रसन्नः अभवम् अहं न अपेक्षितवान् यत् अहं अन्तिमपक्षे यत् दूरं क्षिप्तवान् किन्तु सर्वं सम्यक् अभवत्।

"वयं प्रधानमन्त्रिणः नरेन्द्रमोदीं मिलितवन्तः, सः अस्माकं भाग्यस्य कामनाम् अकरोत्, पैरालिम्पियनाः राष्ट्रस्य गौरवम् इति च अवदत्" इति सः अपि अवदत्।

भविष्यस्य योजनानां विषये पृष्टः नवदीपः अवदत् यत् सः पुनः स्वगृहं गमिष्यति, कतिपयान् मासान् यावत् विश्रामं करिष्यति यतः सः गतषड्मासेषु प्रतिगामी प्रशिक्षणरूपं कुर्वन् अस्ति।