गोल्डकोस्ट् (ऑस्ट्रेलिया), अधुना वयं चतुर्वर्षेभ्यः अधिकं कालात् कोविड्-रोगेण सह जीवामः | यद्यपि SARS-CoV-2 (the virus tha causes COVID) विषये अद्यापि बहु किमपि ज्ञातव्यं अस्ति तथापि न्यूनातिन्यूनम् एकं वस्तु स्पष्टं दृश्यते यत् अत्र स्थातुं अस्ति।

मूल वुहान-रूपान्तरात्, डेल्टा-पर्यन्तं, ओमाइक्रोन्-पर्यन्तं, अन्येषां च कतिपयानां i मध्ये, विषाणुः निरन्तरं विकसितः अस्ति ।

नवीनरूपेण संक्रमणस्य पुनः पुनः तरङ्गाः चालिताः सन्ति तथा च अस्य परिवर्तनशीलस्य विषाणुस्य व्यवहारं अवगन्तुं इच्छन्तः वैद्याः वैज्ञानिकाः च आव्हानं कृतवन्तः।अधुना, वयं नूतनसमूहस्य सम्मुखीभवन्ति, तथाकथिताः “FLiRT” प्रकाराः ये आस्ट्रेलिया-देशे अन्यत्र च कोविड्-संक्रमणस्य वर्धमान-तरङ्गस्य योगदानं ददति इति भासते |. अतः ते कुतः आगताः, किं च ते चिन्ताजनकाः सन्ति?



ओमाइक्रोनस्य एकः वंशजःFLiRT-रूपान्तराणि ओमाइक्रोन-वंशात् JN.1 इत्यस्य उपरूपान्तराणां समूहः अस्ति ।

JN.1 इत्यस्य ज्ञापनं अगस्त २०२३ तमे वर्षे अभवत् तथा च २०२३ तमस्य वर्षस्य दिसम्बरमासे Worl Health Organization इत्यनेन रुचिस्य एकं रूपं घोषितम् ।२०२४ तमस्य वर्षस्य आरम्भपर्यन्तं ऑस्ट्रेलियादेशे विश्वस्य च अधिकांशभागे अयं सर्वाधिकप्रबलः प्रकारः अभवत्, संक्रमणानां बृहत्तरङ्गानाम् चालनं कृतवान् .यथा यथा नूतनाः रूपाः उद्भवन्ति तथा तथा वैज्ञानिकाः thei सम्भाव्यप्रभावं अवगन्तुं प्रयतन्ते। अस्मिन् तेषां जीनानां अनुक्रमणं, संक्रमणं, संक्रमणं, रोगं च जनयितुं तेषां क्षमतायाः आकलनं च अन्तर्भवति ।

२०२३ तमे वर्षे वैज्ञानिकाः अपशिष्टजलस्य i संयुक्तराज्ये JN.1 इत्यस्य उपविविधतायाः श्रेणीं ज्ञातवन्तः । ततः परं एते JN.1 उपरूपाः, KP.1.1, KP. तथा केपी.३, उद्भूताः भूत्वा विश्वे अधिकं प्रचलिताः अभवन् ।

परन्तु FLiRT इति नाम किमर्थम् ? एतेषां उपपरिवर्तनानां अनुक्रमणेन वायरसस्य स्पाइकप्रोटीनस्य ne उत्परिवर्तनस्य संख्या ज्ञाता, यत्र F456L, V1104L, R346T च सन्ति । एतेषु उत्परिवर्तनेषु अक्षराणां संयोजनेन Th नाम FLiRT इति कल्पितम् आसीत् ।स्पाइक प्रोटीन SARS-CoV-2 इत्यस्य पृष्ठभागे एकः महत्त्वपूर्णः प्रोटीनः अस्ति यः वायरसस्य स्पाइकी आकारं ददाति यस्य उपयोगं सः अस्माकं कोशिकासु संलग्नं कर्तुं करोति। अमीनो अम्लाः मूलभूताः निर्माणखण्डाः सन्ति ये एकत्र मिलित्वा प्रोटीनानि निर्मान्ति तथा च th स्पाइक प्रोटीनम् १,२७३ अमीनो अम्लदीर्घं भवति ।

संख्याः स्पाइकप्रोटीनस्य उत्परिवर्तनस्य स्थानं निर्दिशन्ति, अक्षराणि तु अमीनो अम्लस्य उत्परिवर्तनं निर्दिशन्ति । अतः उदाहरणार्थं F456L F (phenylalanine इति अमीनो अम्लम्) तः L (456 स्थाने अमीनो अम्ल ल्यूसिन्) यावत् परिवर्तनं सूचयति ।

FLiRT इत्यस्य लक्षणस्य विषये वयं किं जानीमः ?स्पाइक प्रोटीनस्य प्रदेशाः यत्र उत्परिवर्तनं प्राप्तम् अस्ति ते मुख्यकारणद्वयेन महत्त्वपूर्णाः सन्ति । प्रथमं प्रतिपिण्डबन्धनम्, यत् प्रतिरक्षातन्त्रं विषाणुं ज्ञातुं निष्प्रभावीकृत्य च कियत्पर्यन्तं प्रभावितं करोति द्वितीयं मेजबानकोशिकासु विषाणुबन्धनम्, यत् संक्रमणं जनयितुं आवश्यकम् अस्ति

एते कारकाः व्याख्यायन्ते यत् केचन विशेषज्ञाः FLiRT उपरूपाः ma पूर्वस्य कोविडरूपान्तरस्य अपेक्षया अधिकं संक्रामकाः भवेयुः इति किमर्थं सूचितवन्तः।अत्र अपि अत्यन्तं प्रारम्भिकाः सुझावाः सन्ति यत् FLiRT उपविविधाः पूर्वसंक्रमणात् प्रतिरक्षां टीकाकरणं च मातापितृणां JN.1 रूपान्तरस्य अपेक्षया उत्तमरीत्या परिहरितुं शक्नुवन्ति तथापि, एतत् शोधं अद्यापि सहकर्मी-समीक्षितं (स्वतन्त्रतया सत्यापितं ख अन्यशोधकानां)।

अधिकसकारात्मकवार्तासु, FLiRT-रूपान्तराणि पूर्वरूपान्तराणाम् अपेक्षया अधिकं तीव्ररोगं जनयन्ति इति प्रमाणं नास्ति । अद्यापि तस्य अर्थः न भवति यत् FLiRT इत्यनेन चालितं COVI संक्रमणं ग्रहीतुं जोखिमरहितम् अस्ति।

समग्रतया तथापि, एतेषां ne FLiRT उपपरिवर्तनानां विषये प्रकाशितसंशोधनस्य दृष्ट्या अतीव प्रारम्भिकाः दिवसाः सन्ति । FLiRT इत्यस्य लक्षणं अधिकं अवगन्तुं अस्माकं सहकर्मी-समीक्षितदत्तांशस्य आवश्यकता भविष्यति।FLiRT इत्यस्य उदयः



अमेरिकादेशे FLiRT इत्यनेन मूल JN.1 रूपान्तरं प्रबलं तनावरूपेण अतिक्रान्तम् अस्ति अमेरिकादेशस्य नवीनतमदत्तांशैः ज्ञायते यत् मूल JN.1 प्रकरणानाम् 16% न्यूनं भवतियद्यपि FLiRT उपविविधताः ऑस्ट्रेलियादेशे अद्यतनतया ज्ञाताः, तथापि कर्षणं प्राप्नुवन्ति इति दृश्यते। उदाहरणार्थं मे-मासस्य मध्यभागपर्यन्तं एनएसडब्ल्यू-स्वास्थ्य-दत्तांशैः ज्ञायते यत् केपी.२ तथा केपी.३ नमूनानां अनुपातः निरन्तरं वर्धमानः आसीत् ।

विश्वस्य अन्येषु भागेषु यथा युनाइटेड् किङ्ग्डम् इत्यत्र FLiRT उपरूपः अपि तथैव वर्धमानः अस्ति ।

ऑस्ट्रेलियादेशे यथा यथा तापमानं न्यूनं भवति, वयं च शिशिरमासेषु गच्छामः तथा तथा श्वसनविषाणुः सामान्यतया परिसञ्चरणं वर्धते, प्रकरणसङ्ख्या च शिखरं प्राप्नोतिअतः कोविड्-प्रकरणानाम् संख्या वर्धते इति अपेक्षा अस्ति । तथा च th FLiRT उपपरिवर्तनानां सह वर्धितायाः “सुष्ठुता” इत्यस्य प्रमाणं दर्शयति, अर्थात् ते अस्माकं शरीरस्य प्रतिरक्षारक्षाविरुद्धं सशक्ततरं आव्हानं प्रस्तुतयन्ति, सम्भवति यत् ते शीघ्रमेव ऑस्ट्रेलियादेशे परिसञ्चरितानां प्रबलानाम् उपपरिवर्तनानां रूपेण अधिग्रहणं कुर्वन्ति।

कथं रक्षितः तिष्ठामि ?यतः FLiRT-रूपान्तराणि Omicron तः अवतरन्ति, वर्तमानं बूस्टर on off Australia मध्ये, Omicron XBB.1.5 विरुद्धं, substantia रक्षणं प्रदातुं सम्भाव्यते यद्यपि भवतः संक्रमणं निवारयितुं गारण्टी नास्ति तथापि COVI टीकाः तीव्ररोगाणां विरुद्धं दृढं रक्षणं निरन्तरं कुर्वन्ति । अतः i you’re eligible, अस्मिन् शिशिरे आत्मरक्षणार्थं बूस्टरं प्राप्तुं विचारयन्तु।

SARS-CoV-2 अधुना एकः स्थानिकः वायरसः अस्ति अर्थात् सः aroun विश्वे निरन्तरं प्रचलति। एतत् कर्तुं विषाणुः उत्परिवर्तनं करोति – प्रायः किञ्चित् एव – जीवितुं ।

नवीनाः FLiRT उपविविधताः अस्य उत्तमाः उदाहरणानि सन्ति, यत्र विषाणुः पर्याप्तं उत्परिवर्तनं करोति यत् निरन्तरं परिसञ्चरणं करोति, रोगं च जनयति । एतावता n सुझावः अस्ति यत् एते उपविविधाः अधिकं तीव्रं रोगं जनयन्ति। इदं अधिकं सम्भाव्यते यत् ते जनानां कृते पुनः कोविड्-रोगं जनयिष्यन्ति |यद्यपि अस्मिन् स्तरे अस्माकं समीपे यत् सूचना अस्ति सा अस्मान् विशेषतया FLiRT-रूपान्तराणां विषये चिन्तायाः महत्त्वपूर्णं कारणं न ददाति तथापि वयं एकवारं पुनः कोविड्-संक्रमणानां वर्धमानस्य सामनां कुर्मः |. तथा च वयं जानीमः ये जनाः वृद्धाः o दुर्बलाः सन्ति, उदाहरणार्थं चिकित्सास्थितीनां कारणात् ये तेषां रोगप्रतिरोधकशक्तिं क्षतिं जनयन्ति, तेषां अधिकं जोखिमं निरन्तरं भवति। (संभाषणम्) एन.एस.ए

एनएसए