भुवनेश्वर, ओडिशा-नगरस्य सीएम-निर्वाचितः मोहनचरणमाझीः बुधवासरे प्रातःकाले भुवनेश्वरे राज्यस्य प्रतिमानां प्रतिमासु पुष्पश्रद्धांजलिम् अयच्छत्, तस्य शपथग्रहणसमारोहात् पूर्वं।

उप सीएम नामित केवी सिंह देव एवं प्रभाती परिदा के साथ माझी ने गोपबंधु चौक पर उत्कला मणि गोपबंधु दास, राजभवन के बाहर उत्कल गौरव मधुसूदन दास, पावर हाउस स्क्वायर पर श्रीरामचंद्र भंज देव, तथा पराला महाराजा कृष्णचन्द्र गजपति प्रतिमाओं पर पुष्प श्रद्धांजलि अर्पित की एवं एजी स्क्वायर में रामचन्द्र मर्दराज देव।

वाणीविहारचतुष्कस्य फकीरमोहनसेनापतिस्य, मेफेयरचतुष्कस्य धरणीधरभूयानस्य, कलिंगहस्पतालचतुष्कस्य गंगाधरमेहेरस्य, मैत्रीविहारस्य बिरसामुण्डायाः प्रतिमानां माला अपि कृतवान् ।

चतुर्कार्यकालस्य विधायकः माझी इत्यनेन उक्तं यत्, भाजपा-घोषणापत्रे कृतानि प्रतिज्ञानि पूर्णानि कर्तुं नूतनसर्वकारस्य गठनात् शतदिनान्तरे कार्यं आरभ्यते।

उपसीएम देवः अवदत् यत्, "यस्मिन् क्षणे वयं शपथं गृह्णामः, तस्मिन् क्षणे वयं अस्माकं निर्वाचनघोषणापत्रे जनानां कृते कृतानां प्रतिज्ञानां विषये कार्यं आरभेमः। वयं जनानां समीपं तेषां आशीर्वादं याचयन्तः गतवन्तः आसन्, ते च अस्मान् आगमनस्य अवसरं दातुं दयालुः अभवन्।" सर्वकाराय।"

प्रतिमानां प्रतिमायां मालाकरणं कर्तुं गच्छन्ती माझी एजी स्क्वेर् इत्यत्र स्थगित्वा मार्गपार्श्वे प्रतीक्षमाणस्य परिवहनविभागस्य चतुर्थवर्गस्य कर्मचारीं विजयकुमारदासं मिलितवती।

"सः मम समीपं गत्वा पृष्टवान् यत् अहं उत्तमः अस्मि वा" इति दासः अवदत्, निर्वाचनानन्तरं अपि कश्चन नेता सामान्यजनेन सह वदिष्यति इति विश्वासः न भवति इति च अवदत्।

"मया तस्मै उक्तं यत् मम वेतनं मम परिवारस्य परिचर्यायां गच्छति, मम बालकानां अध्ययनस्य व्ययस्य वहनार्थं च एतत् पर्याप्तं नास्ति" इति सः अवदत् ।

सभायाः अनन्तरं माझी अवदत् यत् कस्यचित् दलस्य २४ वर्षाणां शासनानन्तरं जनानां न्यूनतमा आवश्यकता पूर्णा भवेत्।

"किन्तु, अत्र जनाः शिष्टजीवनार्थं संघर्षं कुर्वन्ति" इति सः अवदत् ।

भाजपा सत्तां प्राप्तवती, १४७ विधानसभासीटानां मध्ये ७८ आसनानि प्राप्य भाजदस्य २४ वर्षाणां शासनस्य समाप्तिम् अकरोत् ।