नवीदिल्ली, वैश्विकदलालसंस्था मॉर्गन स्टैन्ले इत्यस्याः अपेक्षा अस्ति यत् वित्तमन्त्री निर्मला सीतारमणस्य आगामिनि बजटे २०४७ तमवर्षपर्यन्तं 'विक्षितभारतस्य' कृते सर्वकारस्य रोडमैपस्य विषये केन्द्रितं भविष्यति तथा च राजकोषीयसमेकनस्य मध्यमकालीनयोजनायाः वर्तनी भविष्यति।

बुधवासरे मोर्गन स्टैन्ले इत्यस्य शोधप्रतिवेदने उक्तं यत्, "समग्रराजकोषनीतिवृत्तेः मार्गदर्शनं कृत्वा राजकोषीयविवेकेन वयं अपेक्षामहे यत् राजस्वव्ययस्य अपेक्षया कैपेक्सव्ययस्य तथा लक्षितसामाजिकक्षेत्रस्य व्ययस्य विषये ध्यानं स्थास्यति।" .

सीतारमणः वित्तवर्षस्य २०२४-२५ तमस्य वर्षस्य पूर्णं बजटं २३ जुलै दिनाङ्के प्रस्तुतुं निश्चितः अस्ति, यत् नूतनसर्वकारस्य प्रथमं प्रमुखं नीतिदस्तावेजं भविष्यति।

दलालीसंस्था अपेक्षां करोति यत् केन्द्रसर्वकारस्य राजकोषीयघातलक्ष्यं २०२४-२५ तमे वर्षे सकलराष्ट्रीयउत्पादस्य ५.१ प्रतिशतं अन्तरिमबजटस्य अनुरूपं (२०२३-२४ तमे वर्षे सकलराष्ट्रीयउत्पादस्य ५.६ प्रतिशतं विरुद्धं) धारितं भविष्यति तथा च लक्ष्यं प्राप्तुं मार्गे भविष्यति आगामिवित्तवर्षपर्यन्तं सकलराष्ट्रीयउत्पादस्य ४.५ प्रतिशतं भवति ।

"आरबीआईतः अपेक्षितापेक्षया बृहत्तरस्य अधिशेषस्य स्थानान्तरणेन राजकोषीयशिरःगृहे सुधारः अभवत्, यत् अस्माकं दृष्ट्या कैपेक्सव्ययस्य गतिं निर्वाहयितुं लक्षितकल्याणकारीव्ययस्य वर्धने च सहायकं भविष्यति। अस्मिन् सन्दर्भे वयं सम्भावनां पश्यामः कर-अकर-राजस्वयोः समर्थनं दृष्ट्वा किञ्चित् न्यूनं राजकोषीय-घात-लक्ष्यं (जीडीपी-स्य ५.१ प्रतिशतात् न्यूनं) इति ।

२०४७ तमवर्षपर्यन्तं 'विक्षितभारतस्य' (विकसितराष्ट्रस्य) कृते सर्वकारस्य मार्गचित्रे बजटं ध्यानं प्रदास्यति इति अपि अपेक्षा अस्ति ।

तदतिरिक्तं २०२५-२६ तः परं वित्तसमेकनस्य मध्यमकालीनयोजनायाः मार्गचित्रमपि बजटं दातुं शक्नोति इति अत्र उक्तम्।

प्रतिवेदने उक्तं यत् शेयरबजारे बजटस्य प्रभावः धर्मनिरपेक्षक्षयस्य उपरि अभवत्, यद्यपि वास्तविकं प्रदर्शनं बजटपूर्वस्य अपेक्षायाः कार्यम् अस्ति (यथा बजटात् पूर्वं विपण्यप्रदर्शनेन माप्यते)।

अधुना यावत्, विपण्यं उल्लासेन बजटस्य समीपं गच्छति इति भासते तथा च अस्थिरतायाः सुधारस्य च बजटोत्तरं च निबद्धं भवितुम् अर्हति, यदि इतिहासः मार्गदर्शकः अस्ति इति उक्तम्।