नवीदिल्ली, मेरुदण्डस्य चोटस्य प्रबन्धनार्थं तत्कालं कार्यवाही, समुचितं स्थिरीकरणं च महत्त्वपूर्णम् इति न्यूरोसर्जनाः अवदन्, रोगिणां समये पर्याप्तं च चिकित्सां सुनिश्चित्य चिकित्साव्यवसायिनां नीतिनिर्मातृणां च अधिकप्रयत्नाः आह्वयन्ति।

ते अपि दर्शितवन्तः यत् मार्गदुर्घटनासु जनाः यत् चोटं प्राप्नुवन्ति तेषु मेरुदण्डस्य चोटः विकलाङ्गतायाः प्रमुखं कारणं भवति, यत्, वैद्याः अवदन्, बहुधा अपर्याप्तस्य विलम्बितस्य च चिकित्साप्रबन्धनस्य कारणेन उद्भूताः सन्ति।

वैशालीनगरस्य मैक्ससुपर स्पेशलिटी हॉस्पिटलस्य न्यूरोसर्जरी इत्यस्य वरिष्ठनिदेशकः डॉ. मनीषवैशः अवदत् यत्, "समये स्थिरीकरणं अग्रे उपचारस्य आधारं स्थापयति, पुनर्वासस्य, कार्यात्मकपुनर्स्थापनस्य च सम्भावनासु सुधारं करोति।

सः अवदत् यत् चिकित्साव्यवसायिनां परिचर्यादातृणां च कृते दीर्घकालीनविकलाङ्गतां न्यूनीकर्तुं रोगीनां परिणामानां अनुकूलनार्थं च हस्तक्षेपस्य तात्कालिकतां महत्त्वं च अवगन्तुं महत्त्वपूर्णम् अस्ति।

"मेरुदण्डस्य चोटस्य प्रबन्धने तत्कालं कार्यवाही, समुचितं स्थिरीकरणं च महत्त्वपूर्णं भवति" इति वैशः अवदत्, "स्थिरीकरणं, कर्षणं, शल्यक्रियायाः हस्तक्षेपाः इत्यादयः तकनीकाः ((स्थितेः) दुर्गतिः निवारयितुं, पुनर्प्राप्तिवर्धनार्थं च महत्त्वपूर्णाः सन्ति" इति च अवदत्

दिल्लीनगरस्य सुश्रुत ब्रेन एण्ड स्पाइन इत्यस्य वरिष्ठपरामर्शदाता डॉ. यशपालसिंहबुण्डेला इत्यनेन उक्तं यत् मेरुदण्डस्य चोटस्य प्रकरणानाम् समयः सारः एव।

"प्रत्येकं निमेषं नष्टं सम्भाव्यं तंत्रिकाक्षतिं प्रति अनुवादयति। अस्माकं तत्कालं ध्यानं मेरुदण्डस्य स्थिरीकरणे, रज्जुः उपरि दबावं न्यूनीकर्तुं च भवति। कदाचित् संपीडनतत्त्वान् दूरीकर्तुं शल्यक्रिया आवश्यकी भवति। एकदा सा प्रारम्भिकजालकं गच्छति तदा वयं पुनर्वासं प्रति गियरं स्थानान्तरयामः। शारीरिक-व्यावसायिकचिकित्सकाः रोगिणां पुनः शक्तिं प्राप्तुं, मांसपेशिनां पुनः प्रशिक्षणं कर्तुं, तेषां दीर्घकालीनकार्यं अधिकतमं कर्तुं च साहाय्यं कर्तुं अस्माकं भागीदाराः भवेयुः" इति सः अवदत्।

मेरुदण्डस्य चोटाः जटिलाः सन्ति किन्तु शीघ्रं चिकित्सां कृत्वा समर्पितेन पुनर्वासकार्यक्रमेण महत्त्वपूर्णं पुनर्प्राप्तिः सम्भवति इति बुण्डेला अवदत्।

डॉ. वैशः अवदत् यत् भारते मेरुदण्डस्य चोटः वर्धमानः चिन्ता अस्ति। जनजागरण-अभियानानि जनानां लक्षणं ज्ञातुं तत्कालं चिकित्सां प्राप्तुं च साहाय्यं कर्तुं शक्नुवन्ति इति सः अवदत्।

प्रथमप्रतिसादकानां कृते एतादृशानां चोटानां निवारणार्थं स्थले एव ज्ञानं साधनानि च सुसज्जयितुं महत्त्वपूर्णम् इति सः अवदत् तथा च सम्पूर्णे देशे विशेषमेरुदण्डस्य परिचर्यायाः उपलब्धतायाः विस्तारः अत्यावश्यकः इति च अवदत्।

एकत्र कार्यं कृत्वा चिकित्साव्यवसायिनः, नीतिनिर्मातारः, जनाः च मेरुदण्डस्य चोटैः सह जीवितानां कृते परिणामेषु सुधारं कर्तुं शक्नुवन्ति इति वैद्याः अवदन्।