नवीदिल्ली, कृषि-प्रौद्योगिकी-स्टार्टअप MeraPashu360 एण्ड्रॉयड् एप्, लोकभाषा-कॉलिंग्-समर्थनं च प्रदातुं महिलानां डेयरी-कृषि-सम्बद्धेषु वित्तीय-निर्णयेषु सक्रियरूपेण भागं ग्रहीतुं सशक्तं करोति |.

स्टार्टअप इत्यनेन महिलाः स्वयमेव आवश्यकं दुग्धनिवेशं चयनं कर्तुं, ऑनलाइन-देयतां कर्तुं, गृहे बल्क-फीड्-वस्तूनि वितरितुं च समर्थाः भवन्ति । एण्ड्रॉयड् एप्, लोकभाषा-कॉलिंग्-समर्थनं च प्रदातुं महिलानां सशक्तिकरणं अस्य उद्देश्यम् अस्ति ।

सहसंस्थापकः मुख्यकार्यकारी च निकेत अग्रवालः अवदत् यत्, "निर्णयनिर्माणे आर्थिकक्रियाकलापेषु च महिलानां संलग्नतायाः सुविधां कृत्वा मेरापाशु३६० न केवलं गृहेषु आयसु सुधारं करोति अपितु पारम्परिकलैङ्गिकभूमिकासु अपि चुनौतीं ददाति।

मञ्चः सेवानां श्रेणीं प्रदाति यथा: दुग्ध-निवेशानां ऑनलाइन-आदेशः, विशाल-आहार-वस्तूनाम् गृह-वितरणं, प्रशिक्षण-कार्यक्रमाः, पशुचिकित्सा-सेवानां प्रवेशः च

मेरापाशु३६० इत्यस्य सहसंस्थापकः सीओओ च कानुप्रिया सालडी इत्यनेन विज्ञप्तौ उक्तं यत्, ग्रामीणपशुपालन-अर्थव्यवस्थायां महिलानां परिवर्तनकारीशक्तौ वयं विश्वसामः।

सा अवदत् यत्, "तेषां समीचीनसाधनेन ज्ञानेन च सुसज्ज्य वयं न केवलं तेषां आजीविकायाः ​​वर्धनं कुर्मः, अपितु तेषां समुदायेषु सशक्तिकरणस्य प्रगतेः च तरङ्गप्रभावं पोषयामः।

स्टार्टअपस्य प्रभावः लैङ्गिकसमानतायाः परं विस्तृतः अस्ति, दुग्धकृषकाणां समग्रजीविकायाः ​​सुधारं करोति, ग्रामीणविकासे च योगदानं ददाति।

एतेन स्थानीयकार्यस्य अवसराः अपि सृज्यन्ते, येन नगरीयप्रवासस्य न्यूनीकरणं सम्भाव्यते इति कम्पनी अजोडत्।

भारतस्य दुग्ध-उद्योगः, यः राष्ट्रिय-जीडीपी-मध्ये प्रायः ५ प्रतिशतं योगदानं ददाति, ८ कोटि-तः अधिकानि ग्रामीण-गृहाणि च सम्मिलितवान्, दीर्घकालं यावत् पशु-परिचर्या-कार्यस्य ६०-७० प्रतिशतं कार्यं कुर्वतीभिः महिलाभिः समर्थितः अस्ति