By Shailesh Yada Shillong (Meghalaya) [India], मेघालयस्य मुख्यनिर्वाचनपदाधिकारी बीडी तिवारी शनिवासरे विश्वासं प्रकटितवान् यत् राज्यं आगामिनि लोकसभानिर्वाचने पूर्ववर्तीनां सर्वेषां मतदातानां मतदानप्रतिशतानां अतिक्रमणं करिष्यति मेघालयः स्वस्य द्वयोः लोकसभायोः कृते मतदानं कर्तुं निश्चितः अस्ति seats, Shillong and Tura, in th first phase of polling on April 19. राज्ये कुलम् 22.27 लक्षं मतदाताः सन्ति यत्र महिलामतदातृणां संख्या पुरुषाणां अपेक्षया अधिका अस्ति, कुलम् 11.27 लक्षं मतदातानां तुलने 11 लक्षं पुरुषमतदाताः मेघालयस्य मुख्याधिकारी उल्लेखितवान् यत् अन्तिमे लोकसभा २०१ तमे वर्षे निर्वाचने ७१.४२ प्रतिशतं मतदातानां मतदानस्य साक्षी अभवत् किन्तु अस्मिन् समये ते "मेघालये ८० प्रतिशतं मतदानं" इति पूर्वानुमानं कुर्वन्ति तिवारी इत्यनेन बोधितं यत् एषा अपेक्षा राज्ये सर्वत्र तेषां व्यापकप्रतिक्रियायाः कारणात् उद्भूतः, येन जनाः १९ एप्रिल दिनाङ्के बहिः आगत्य मतदानं कर्तुं प्रोत्साहयन्ति . प्रत्येकस्मिन् मतदानकेन्द्रे प्रथमाः पुरुषाः महिलाः च मतदातारः वृक्षरोपणे भागं गृह्णन्ति स्वतन्त्रस्य, निष्पक्षस्य, शान्तिपूर्णस्य च निर्वाचनस्य सज्जतायै मेघालयेन केन्द्रीयसशस्त्रअर्धसैनिकसेनानां ४० कम्पनयः राज्यपुलिसकर्मचारिणः च २९ महत्त्वपूर्णाः ४७७ च दुर्बलमतदानकेन्द्राणि नियोजितानि सन्ति। अस्मिन् राज्ये कुलम् ३,५१ मतदानकेन्द्राणि सन्ति, येषु १४० बाङ्गलादेशस्य सीमायां, १८७ असमसीमायां च सन्ति । यथा o 11 अप्रैल, 44 कोटिरूप्यकाणां जब्धं कृतम् अस्ति, आदर्श आचारसंहिता प्रवर्तनस्य अनन्तरं 11,000 शस्त्रनिक्षेपाः शिलाङ्ग-नगरे (एसटी) अभ्यर्थिनः भारतीयनेशननाकाङ्ग्रेसस्य विन्सेन्ट् पाला, नेशनल् पीपुल्सतः अम्परीन लिंग्दोहः सन्ति पार्टी (एनपीपी), यूनाइटेड् डेमोक्रेटिक पार्टी (यूडीपी) तः रॉबर्टजुन् खरजाह्रिन्, भारतीय मतदाता पार्टी (वीपीपी) इत्यस्मात् रिकी ए जे सिंगकोन् च तुरा (एसटी) इत्यत्र उम्मीदवाराः भारतीयनेशना काङ्ग्रेसस्य सलेङ्ग ए संगमा, भारतीयनेशना काङ्ग्रेसस्य अगाथा संगमा च सन्ति राष्ट्रियजनदलः (NPP), तथा च अखिलभारतीयतृणमूलकाङ्ग्रेसस्य (AITC) जेनित्संगमा मेघालये प्रमुखराजनैतिकदलानि गठबन्धनानि च सन्ति, येषां प्रतिनिधित्वं भारतीयराष्ट्रीयकाङ्ग्रेसेन, राष्ट्रियलोकतांत्रिकगठबन्धनेन (NDA), क्षेत्रीयलोकतान्त्रिकगठबन्धनेन च प्रतिनिधित्वं कृत्वा INDIA blo इति . मेघालये लोकसभासीटद्वयस्य बहुकोणप्रतियोगिता भविष्यति, यत्र १० अभ्यर्थिनः विजयस्य स्पर्धां करिष्यन्ति। राष्ट्रियलोकतान्त्रिकगठबन्धनस्य (एनडीए) मतं एकीकृत्य स्थापयितुं भाजपा प्रतिस्पर्धां न कर्तुं चयनं कृतवती अस्ति।