मुम्बई, मुम्बई सिटी एफसी गुरुवासरे आगामि इण्डियन सुपरलीग सीजनस्य पूर्वं ग्रीक स्ट्राइकरं निकोलस् करेलिस् इत्यस्य रस्सीकरणस्य घोषणां कृतवती।

निकोस करेलिस् इति नाम्ना अपि प्रसिद्धः ३२ वर्षीयः भारते प्रथमवारं कार्यं कर्तुं निश्चितः अस्ति । सः एर्गोटेलिस् इत्यनेन सह युवावस्थायाः आरम्भं कृत्वा २००७ तमे वर्षे तेषां सह वरिष्ठव्यावसायिकपदार्पणं कृतवान् ।

करेलिस् रूस (अम्कार परम्), बेल्जियम (गेन्क्), इङ्ग्लैण्ड् (ब्रेण्ट्फोर्ड), नेदरलैण्ड् (एडीओ डेन् हाग्) इत्यादिषु स्टिण्ट् सहितं सप्त अपि क्लबेषु क्रीडितः अस्ति । मुम्बई सिटी एफसी तस्य अष्टमः क्लबः भविष्यति।

करेलिस् ३६१ व्यावसायिकक्रीडासु २९ सहायताभिः सह १०३ गोलानि कृतवान्, यदा तु एकस्मिन् क्लबे तस्य उत्तमं प्रदर्शनं पनाथिनाइकोस् इत्यस्य कृते अभवत्, यस्य कृते सः ११४ प्रतियोगिताक्रीडासु ३६ गोलानि कृतवान्

२०१४-१५ ऋतुः तस्य विशिष्टः आसीत् यदा करेलिस् ५० स्पर्धासु १९ गोलानि कृतवान् ।

सः २०१३-१४ तमे वर्षे पनाथिनाइकोस् इत्यनेन सह ग्रीककपं जित्वा । पश्चात् २०१८-१९ तमे वर्षे ग्रीकक्लबस्य PAOK इत्यनेन सह अपि द्वौ उपाधिद्वयं प्राप्तवान् (सुपरलीग् ग्रीसः, ग्रीककपः च) ।

करेलिस् अन्तिमे समये अन्येन ग्रीकक्लबेन पनेटोलिकोस् इत्यनेन सह सम्बद्धः आसीत्, यत्र सः २०२२-२३ तमे वर्षे तस्य ऋतुस्य उत्तमः खिलाडी इति निर्णीतः ।

"विगतकेषु वर्षेषु दलेन महती सफलता प्राप्ता, आगामिषु ऋतौ तस्य निरन्तरसफलतायां योगदानं दातुं अहं उत्सुकः अस्मि" इति करेलिस् विज्ञप्तौ अवदत्

एमसीएफसी मुख्यप्रशिक्षकः पेट्र क्राट्की अवदत् यत्, "निकोस् एकः अत्यन्तं प्रतिभाशाली खिलाडी अस्ति यः अस्माकं अग्रेसरानाम् अपेक्षितानां आवश्यकतानां सम्यक् मेलनं करोति। तस्य विभिन्नेषु यूरोपीयदेशेषु क्रीडनस्य अनुभवः अस्ति तथा च सः विभिन्नेषु लीगेषु निरन्तरं स्वस्य कैलिबरं सिद्धवान्।