मुम्बई (महाराष्ट्र) [भारत], घाटकोपारे जमाखोरी-पतनस्य घटनायाः सप्ताहाभ्यन्तरे, यस्मिन् १६ जनाः मृताः, भाजपानेता किरित् सोमैया इत्यनेन आरोपः कृतः यत् १७ भिन्न- ६० होर्डिङ्ग्-समूहाः भिन्न-भिन्न-जनैः विना किमपि अनुज्ञापत्रं स्थापिताः। कम्पनी।

सोमैया उक्तवान् यत् सः एमएचएडीए-अधिकारिभिः सह चर्चां कृतवान्, अस्मिन् विषये पुलिस-समीपे अपि शिकायतां प्रदत्ता अस्ति।

"१७ बृहत् विज्ञापनकम्पनीभिः MHADA सम्पत्तिषु ६२ होर्डिंग् स्थापिताः... येषु MHADA इत्यनेन केवलं द्वयोः होर्डिंगयोः अनुमतिः दत्ता... ६० होर्डिंग् अनधिकृताः सन्ति... मया MHADA अधिकारिभिः सह चर्चा कृता... शिकायतया अस्ति been lodged with police...अहं एतादृशानां होर्डिंगं स्थापयितुं सम्बद्धानां MHADA अधिकारिणां विरुद्धं FIR इत्यस्य तत्कालं पञ्जीकरणस्य आग्रहं करोमि...बीएमसी अधिकारिणां विरुद्धं अपि कार्रवाई करणीयम्...17 विज्ञापन एजेन्सीषु अपि कार्रवाई करणीयम्: किरित् सोमैया, वदन् to ANI, said, "ब्लैकलिस्टिंग् कर्तव्यम्" इति।

ततः पूर्वं घाटकोपारे जमाखोरी-पतनस्य घटनायाः विषये दुःखं प्रकटयन् बृहन्मुम्बईनगरपालिकायाः ​​आयुक्तः भूषणगग्रानी इत्यनेन उक्तं यत् एषा दुःखदघटना अस्ति तथा च उद्धारकार्यं सम्पन्नम् इति सूचितवान्।

गग्रानी उक्तवान् यत्, “एषा दुःखदघटना आसीत् यस्मिन् १६ जनाः मृताः।उद्धारकार्यं सम्पन्नम् अस्ति। अत्र सक्रियः पेट्रोलपम्पः अस्ति, अतः अस्माकं उद्धारकार्यं विलम्बितम् आसीत्” इति ।

बीएमसी आयुक्तः अवदत् यत् महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे इत्यनेन सर्वाणि होर्डिंग्-पत्राणि परीक्षितुं आदेशः दत्तः। सः अवदत् यत्, “सर्व-सङ्ग्रहेषु संरचनात्मकस्थिरताप्रमाणपत्रस्य आवश्यकता भवति । आवश्यकं स्थिरतां प्रदातुं तेषां आकारस्य, आधारस्य, वायुवेगस्य च विनिर्देशानां अनुपालनं कर्तव्यम् अस्ति।शिण्डे इत्यनेन अपि उक्तं यत् आहतानाम् उपचारस्य सर्वः व्ययः सर्वकारः वहति।