मुम्बई, शुक्रवासरस्य शनिवासरस्य च मध्यरात्रौ मुम्बईपुलिसस्य "ऑपरेशन अल आउट्" इत्यस्य अनन्तरं कतिपयानि शतानि जनाः गृहीताः इति एकः अधिकारी अवदत्।

अभियानस्य भागरूपेण महानगरस्य पञ्चपुलिसक्षेत्रेषु द्यूतगुहाः, अवैधमद्यविक्रयणस्थानानि, होटलानि लॉजानि च इत्यादयः १३ पुलिस उपायुक्तानां, ४१ एसीपीनां, पुलिसस्थानानां वरिष्ठनिरीक्षकाणां च मार्गदर्शनेन दलैः छापा मारिताः इति अधिकारी अवदत् .

"अष्टौ पलायकाः गृहीताः, ५३ गृहीताः येषां विरुद्धं गैर-जमानत-वारण्टः निर्गतः। अवैधशस्त्राणां कृते ४९ विरुद्धं कार्यवाही कृता, यदा तु द्वौ अग्निबाणैः सह गृहीतौ। कुलम् ६२ जनाः ये बहिः कृताः आसन्, ते नगरसीमातः गृहीताः आसन्," सः उक्तवान्‌।

एनडीपीएस-अधिनियमस्य अन्तर्गतं पञ्च जनानां विरुद्धं मुकदमाः कृताः, २४ द्यूतस्य, मद्यगुहानां च छापामारी कृता, येन ३० जनाः गृहीताः इति सः अवदत्।

"१५४ हॉकर्-विरुद्धं कार्यवाही कृता। मार्ग-अवरोध-जाँचस्य (नकाबन्दी) a १११ स्थानेषु वयं ७२३३ वाहनानां जाँचं कृतवन्तः, २४४० जनानां विरुद्धं मोटरवाहन-अधिनियमस्य विरुद्धं कार्यवाही कृतवन्तः। वयं ७७ वाहनचालकानाम् विरुद्धं मत्त-वाहनचालनस्य कृते कार्यवाही कृतवन्तः" इति सः अवदत्