मुम्बई, दक्षिणमुम्बईनगरस्य गोकुलदास तेजपाल (जीटी) अस्पतालस्य परिसरे एकः नूतनः राज्यसञ्चालितः चिकित्सामहाविद्यालयः शैक्षणिकवर्षं २०२४-२५ तः आरभ्यते इति महाराष्ट्रस्य चिकित्साशिक्षामन्त्री हसनमुश्रीफः गुरुवासरे विधानसभायां अवदत्।

सः अवदत् यत् चिकित्सामहाविद्यालयः जीटी, तथा च कामा-अल्ब्लेस्-चिकित्सालयैः सह सम्बद्धः भविष्यति।

चिकित्सामहाविद्यालयस्य आरम्भस्य निर्णयः २०१२ तमस्य वर्षस्य जनवरी-मासस्य ३१ दिनाङ्के अभवत् ।भारतीय-चिकित्सा-अनुसन्धानपरिषद्-द्वारा एतस्य सुविधायाः आरम्भस्य अनुमतिः दत्ता इति सः अवदत् ।

महाविद्यालयः ५० छात्रैः आरभ्यते, क्रमेण छात्राणां प्रवेशः वर्धते इति मन्त्री अवदत्।