मुम्बई (महाराष्ट्र) [भारत], मुम्बई-नगरस्य मध्यभागे स्थिते सिओन्-अस्पताले वैद्येन चालितेन कथितेन तीव्रगत्या कारेन आहतस्य एकस्याः वृद्धायाः मृत्युः अभवत् इति पुलिसेन उक्तं यत् मृतस्य जुबैदा शेखः इति पहिचानः कृतः अस्ति। सा मधुमेहरोगेण पीडिता आसीत्, गतसप्ताहद्वयं यावत् सियोन्-चिकित्सालये प्रवेशिता आसीत् । सा केवलं एकसप्ताहपूर्वं चिकित्सालयात् मुक्तवती, अनुवर्तनार्थं भ्रमणं कर्तुं आरब्धा प्रशांतकदमः, डीसीपी जोन् ४, अवदत्, "मे २४ दिनाङ्के अस्माकं सूचना प्राप्ता यत् एकः वरिष्ठनागरिकः महिला बेहोशः अभवत्, तस्याः शिरसि शरीरे च चोटः अभवत् .Whe वयं तस्याः चोटाः सत्यापितवन्तः, अन्वेषणस्य समये ज्ञातं यत् सा एकेन डाक्टरेन चालितेन कृष्णवर्णीयेन कारेन आहतः अभवत् एकः प्रकरणः पञ्जीकृतः अस्ति तथा च अग्रे अन्वेषणं प्रचलति , दुर्घटनायां सम्मिलितं कारं सियोन-अस्पतालतः डॉ राजेस धेरे इत्यस्य आसीत् डॉ धेरे सिओ-अस्पतालस्य फोरेंसिक मेडिसिन्-विषविज्ञानविभागस्य प्रमुखः तथा बीकेसी कोविड-केन्द्रस्य डीनः अस्ति शाहनवाजखानस्य पुत्रस्य शिकायतया आधारेण... मृता महिला, पुलिसेन भारतीयदण्डसंहितायां धारा ३०४ ए, ३८८, २७९, २०३, १७७ तथा अन्यधाराभिः अन्तर्गतं प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति यस्य विरुद्धं चिकित्सकः डॉ धेरे प्रकरणस्य सन्दर्भे पुलिसेन गृहीतः अस्ति एकः वरिष्ठः पुलिस अधिकारी अवदत् that the CCTV footage of the hospital premises i being scrutinized पुलिसस्रोतानां अनुसारं प्रारम्भिकजागृतौ इदं प्रतीयते यत् th महिला दुर्घटना सह मिलिता अस्ति किन्तु पुलिस अन्यकोणानां कृते अपि विषयस्य अन्वेषणं कुर्वती अस्ति।