मुम्बई (महाराष्ट्र) [भारत], अभिनेता शाहिद कपूरस्य पत्नी मीरा राजपूतः अद्यैव स्वपतिना शाहिद कपूर, तस्य मातापितरौ पंकजकपुर तथा सुप्रिया पाठक इत्यादिभिः सदस्यैः सह एकस्याः आत्मीयस्य सायं कालस्य आराध्यं विडियो साझां कृतवती, यत् मीरा इत्यनेन पोस्ट् कृतम्। साझेदारी कृत्वा प्रशंसकानां कृते स्वस्य पारिवारिकसमयस्य झलकं दत्तवान्। तस्य इन्स्टाग्रामे एकः रील् अस्ति, यस्मिन् शाहिदः टाइमर् इत्यनेन सह पारिवारिकं सेल्फी स्थापयति इति दृश्यते। सः सम्पूर्णं परिवारं कॅमेरा परितः सङ्गृह्णाति परन्तु तत् वस्तुतः एकः भिडियो इति प्रकाशयित्वा तान् आश्चर्यचकितं करोति। एतत् ज्ञात्वा परिवारः उच्चैः हसितुं आरब्धवान् । तस्मिन् भिडियायां शाहिदस्य मातापितृभिः सह आकस्मिकवस्त्रं परिधाय दम्पती दृश्यते। मीरा गुलाबीवर्णीयं शीर्षं धारयन्ती दृश्यते, शाहिदः तु कृष्णवर्णीयं गञ्जी धारयति । पंकजः श्वेतशर्टं धारयति, सुप्रिया तु पिस्ताहरितवर्णीयं सलवारसूटं धारयति

[मीडिया=इंस्टाग्राम]C5oS3-4Npp4[/मीडिया]

...तथा गुलाबी दुपट्टा मीरा स्वस्य इन्स्टाग्राम-कथासु पारिवारिक-कार्यक्रमस्य अधिकानि झलकानि साझां कृतवती। एकस्मिन् पोस्ट्-मध्ये मेक्सिको-देशस्य रात्रिभोजन-प्रसारस्य प्रदर्शनं कृत्वा एकः भिडियो दृश्यते स्म, यस्मिन् टैको-शैल्स्, फाजिटास्, साल्सा, ग्वाकामोल् च सन्ति । अन्यस्मिन् भिडियायां आमस्य मिष्टान्नं यथा आमस्य सौफ्ले, आमस्य रसमलाई, आमस्य राबरी इत्यादीनि दृश्यन्ते स्म । तस्य दिवसस्य अन्तिमे कथायां सम्पूर्णः परिवारः टीवी-माध्यमेन इण्डियन-प्रीमियर-लीग्-क्रीडां पश्यन् आसीत् ।

सा शीर्षके लिखितवती यत्, "खाओ, पियो, देखो" (खादतु, पिबन्तु, पश्यन्तु) शाहिद-मीरा-योः विवाहः २०१५ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के दिल्लीनगरे अन्तरङ्गविवाहेन अभवत् ।उभौ विवाहस्य व्यवस्थां कृतवन्तौ ते पुत्री मिशायाः पुत्रस्य जैनस्य च प्रेम्णः मातापितरौ स्तः। मिशायाः जन्म २०१६ तमे वर्षे अभवत्, शाहिद-मीरा २०१८ तमे वर्षे जैनस्य स्वागतं कृतवती ।