मुम्बई, मुम्बई सिटी एफसी सोमवासरे क्लिफोर्ड रेयस् मिराण्डा इत्येतां सहायकप्रशिक्षकरूपेण, डेनिस् कवनं च स्वस्य शक्ति-कण्डिशनिङ्ग-प्रशिक्षकरूपेण द्विवर्षीय-अनुबन्धेन नियुक्तवान्।

एएफसी प्रो अनुज्ञापत्रधारका मिराण्डा पूर्वं एफसी गोवा, ओडिशा एफसी, मोहुनबागान इत्येतयोः सह सहायकप्रशिक्षकरूपेण कार्यं कृतवती अस्ति ।

सः एफसी गोवा, मोहन बागान् च सह ISL League Winners’ Shield इति क्रीडासङ्घस्य सदस्यः आसीत् तथा च २०२३ तमे वर्षे सुपरकपविजये ओडिशा एफसी इत्यस्य भागः अपि आसीत् ।

पूर्वभारतीयक्रीडकः मिराण्डा अण्डर-२३ पुरुषदलस्य अपि प्रशिक्षिका अस्ति ।

चेकगणराज्यस्य कवान् पूर्वं यूरोप-एशिया-देशयोः अनेकैः क्लबैः सह कार्यं कृतवान् अस्ति । तस्य जाब्लोनेक् (चेकगणराज्य), एफसी डायनामो तथा गज् मेटान् (रोमानिया), पनेवेजिस् (लिथुआनिया), एफसी सियोल् तथा हान्याङ्ग विश्वविद्यालय (दक्षिणकोरिया), पाफोस् तथा करमिओटिस्सा (साइप्रस्) तथा बोटेव प्लोव्दिव् (बल्गारिया) इत्येतयोः सह कार्यकालः अभवत्

तस्य अन्तिमः कार्यः रोमानियादेशस्य सेप्सी ओएसके इत्यनेन सह आसीत् यतः कवान् भारतीयपदकक्रीडायां प्रथमवारं कार्यं कर्तुं सज्जः भवति ।