मिजोरम मुख्यमन्त्रीकार्यालयस्य एकः अधिकारी अवदत् यत् मुख्यमन्त्री शनिवासरे नवीदिल्लीनगरे स्वनिवासस्थाने प्रधानमन्त्रिणा सह मिलनकाले तस्मै सूचितवान् यत् बाङ्गलादेशीयाः शरणार्थिनः आदिवासीनां बावमसमुदायस्य सन्ति, येषां मध्ये एकः... जातीयमिजोजनजातयः, नवम्बर २०२२ तः मिजोरम-देशे आश्रयं गृहीतवन्तः, यदा तु तस्यैव समुदायस्य बहवः आदिवासिनः अद्यापि मिजोरम-देशे प्रवेशं कर्तुं प्रयतन्ते ।

चटगाङ्ग-पर्वत-क्षेत्रस्य (CHT) बाङ्गलादेशीयाः शरणार्थिनः स्वग्रामात् पलायिताः, बाङ्गलादेशीयसेनायाः विद्रोहीसमूहस्य कुकी-चिन्-राष्ट्रीयसेनायाः (KNA) विरुद्धं आक्रमणस्य अनन्तरं मिजोरम-नगरे शरणं प्राप्तवन्तः

दक्षिणपूर्वबाङ्गलादेशस्य सीएचटी-नगरे आदिवासीनां स्वायत्ततायाः कृते केएनए-सङ्घः युद्धं कुर्वन् अस्ति इति कथ्यते ।

बाङ्गलादेशस्य शरणार्थीनां अतिरिक्तं २०२१ तमस्य वर्षस्य फेब्रुवरीमासे तत्र सैन्य-अधिग्रहणानन्तरं प्रायः ३६,००० म्यान्मारी-जनाः मिजोरम-देशे विभिन्नचरणयोः आश्रयं गृहीतवन्तः ।

गतवर्षस्य मेमासे समीपस्थे मणिपुरे जातीयहिंसायाः प्रकोपस्य अनन्तरं कुकी-जोमी-जनजातीनां महिलानां बालकानां च सहितं प्रायः १०,००० जनाः अपि मिजोरम-देशे आश्रयं गृहीतवन्तः। म्यान्मार, बाङ्गला, मणिपुरदेशेषु कुकी-जोमी-चिन् जनजातयः जातीयसम्बन्धाः, मिजोजनैः सह सांस्कृतिकभाषिकसादृश्यं च साझां कुर्वन्ति ।

अधिकांशः शरणार्थिनः भाडेवासस्थानेषु, स्वबन्धुमित्राणां वा गृहेषु च तिष्ठन्ति, अन्ये तु सीमाराज्यस्य पारं राहतशिबिरेषु निवसन्ति, यत् म्यांमारदेशेन सह ५१० कि.मी.दीर्घं अवेष्टितं सीमां, बाङ्गलादेशेन सह ३१८ कि.मी.

वर्तमान ज़ोराम जन-आन्दोलनस्य (ZPM) सर्वकारः पूर्वस्य मिजो-राष्ट्रीयमोर्चा (MNF)-सर्वकारेण च म्यांमार-बाङ्गलादेशीय-मणिपुर-शरणार्थीनां राहत-आश्रय-कृते केन्द्रात् आर्थिकसहायतां प्राप्तवती अस्ति

सीएमओ-अधिकारी अवदत् यत् मुख्यमन्त्री असम-राइफल्स्-राज्यस्य मुख्यालयस्य ऐजल-नगरस्य हृदयात् राज्यराजधानीतः प्रायः १० कि.मी.