नवीदिल्ली, दिल्ली मुख्यमन्त्री अरविन्द केजरीवालस्य सहायकः बिभवकुमारः सीएमनिवासस्थाने आप सांसदस्वातिमालीवालस्य उपरि कथितस्य आक्रमणस्य सन्दर्भे गिरफ्तारः अभवत् यदा अपि एकः लड़ाकू आप प्रमुखः अवदत् यत् सः अन्यैः दलनेतृभिः सह रविवासरे भाजपा मुख्यालयं प्रति g गमिष्यन्ति तथा च... "प्रधानमन्त्री यः कोऽपि कारागारं प्रेषयितुम् इच्छति" इति साहसं कृतवान् ।

आम आदमी पार्टी आरोपितवान् यत् मालिवालः केजरीवालस्य विरुद्धं "षड्यंत्रस्य" समक्षं भवितुं भाजपायाः "कालाबमेलः" कृतः यतः सा भ्रष्टाचारप्रकरणस्य सामनां करोति तथा च भाजपा दलस्य सांसदराघवचढा तथा दिल्लीमन्त्रिणः अतिशी सौरबभारद्वाजयोः अपि जेलं प्रेषयितुम् इच्छति इति .

प्रतिप्रहारं कृत्वा भाजपायाः आरोपः आसीत् यत् आआपः कुमारस्य बेशर्म-रक्षणेन पीडित-लज्जीकरण-पीडित-दोष-करणस्य आश्रयं गृह्णाति। भाजपा राष्ट्रियप्रवक्ता शेहजाद पूनावल्ला आरोपितवान् यत् केजरीवालः कुमारस्य रक्षणार्थं प्रयत्नाः कुर्वन् अस्ति a तस्य सहायकः मुख्यमन्त्रिणः हानिकारकं "गुप्तं" उजागरयितुं स्थितिं प्राप्नोति।कुमारः मुख्यमन्त्रीनिवासस्थानात् शनिवासरे दिल्लीपुलिसचायेन उद्धृतः इति एकः वरिष्ठः पुलिसाधिकारी अवदत्, तेषां शङ्का अस्ति यत् h प्रमाणैः सह छेड़छाड़ं कर्तुं आगतः इति।

घण्टाभिः अनन्तरं केजरीवालः पत्रकारसम्मेलनं कृतवान् यत्र सः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उपरि आरोपं कृतवान् यत् सः मनिससिसोदिया, सत्येन्दरजैन, संजयसिंह इत्यादीनां आपनेतृणां जेलं प्रेषितवान् इति "खेलं क्रीडति" इति।

"ते अस्माकं दलस्य पश्चात् सन्ति, अस्माकं नेतारं च एकस्य पश्चात् अन्यस्य जेलं प्रेषयन्ति.. अद्य भवान् मम पीए जेलं प्रेषितवान्" इति सः अवदत्, भाजपा वदति यत् ते आप सांसदं राघवचढां, दिल्लीमन्त्रिणः अतिशी, सौरभ भारद्वाज टी च प्रेषयिष्यन्ति इति जेल अपि।"अहं मम विधायकैः सांसदैः च सह श्वः मध्याह्ने भाजपाकार्यालयं गमिष्यामि s यत् प्रधानमन्त्री यस्य इच्छति तस्य जेलं प्रेषयितुं शक्नोति।"

"आपः एकः विचारः अस्ति। भवन्तः यावन्तः आप-नेतारः जेलम् अयच्छन्ति, तेषां कृते देशः शतगुणाधिकं नेतारं उत्पादयिष्यति" इति केजरीवालः अवदत्, यतः मालिवाल-घटना दिल्ली-नगरे भाजपा-आपा-योः मध्ये स्लग्फेस्ट् तीव्रताम् अयच्छत्, यत्र लोकसभा-निर्वाचनं भविष्यति मे २५ दिनाङ्के आयोजितम्।

केजरीवालः अवदत् यत् आम आदमी दलं स्वनेतृन् टी जेल प्रेषयित्वा मर्दनं कर्तुं न शक्यते।राज्यसभासांसदः मालीवालः आरोपितवान् यत् मुख्यमन्त्रीं मिलितुं गता मा १३ दिनाङ्के मुख्यमन्त्रीसहायकः तस्याः मुखं थप्पड़ं मारयित्वा वक्षःस्थले उदरं च पादप्रहारं कृत्वा पूर्णबलेन आक्रमणं कृतवान्।

मलिवालस्य चिकित्सापरीक्षा शुक्रवासरे एम्स-स्थले कृता । टी चिकित्सा-कानूनी प्रमाणपत्रस्य (MLC) अनुसारं, तस्याः "लगभग आकारस्य ३x२ से.मी.स्य समीपस्थस्य वामस्य ले पृष्ठीयपक्षस्य उपरि चोटः अस्ति तथा च दक्षिणगण्डस्य कोहनीयाः अधः दक्षिणनेत्रस्य o लगभग आकारस्य २x२ से.मी.

एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत् कुमारः मुख्यमन्त्री-निवासस्थानात् शनिवासरे उद्धृतः, मालिवाल-महोदयेन तिस-हजारी-न्यायालये दण्डाधिकारिणः समक्षं स्वस्य वक्तव्यस्य अभिलेखनस्य एकदिनस्य अनन्तरम्। अधिकारी अवदत् कुमारः th प्रातः केजरीवालं मिलितुं तत्र गतः।पुलिसेन उक्तं यत् ते मुख्यमन्त्रीनिवासस्थाने सुरक्षाकर्मचारिणः अन्ये च कर्मचारिणः सहितं न्यूनातिन्यूनं १० जनानां वक्तव्यं अभिलेखितवन्तः, ये मे १३ दिनाङ्के कथितस्य आक्रमणस्य समये उपस्थिताः आसन्।

एकस्य पुलिस-अधिकारिणः मते शनिवासरे प्रातःकाले कुमारस्य सीएम-गृहं गमनस्य कारणस्य विषये प्रश्नोत्तरं कृतम्।

सः प्रमाणेषु छेदनार्थं आगतः स्यात् इति पुलिसैः शङ्का वर्तते।"शनिवासरे प्रातःकाले सीएम-निवासस्थाने कुमारस्य उपस्थितेः विषये ज्ञातमात्रेण स्थानीयपुलिसस्थानकस्य दलं प्रेषितम् इति अधिकारी अवदत्।

गुरुवासरे तस्य विरुद्धं एफआइ-प्रकरणसमये तस्य स्थलस्य विषये अपि ते कुमारं पृष्टवन्तः।

सायंकाले आप नेता गोपाल राय, संजयसिंह, अतिशी च कुमारस्य निवासस्थानं गतवन्तः।प्रश्नोत्तरस्य समये पुलिस-अधिकारिणः तस्मै बहु-प्रश्नान् पृष्टवन्तः यत् मे-मासस्य १३ दिनाङ्के सीएम-निवासस्थाने wha घटितम् इति सूत्रेषु उक्तम्।

अन्यः अधिकारी अवदत् यत् मे १३ दिनाङ्के सीएमनिवासस्थाने यदा मालिवालः प्रातः ९ वादने तत्र आगतः तदा सः किं करोति इति अपि प्रश्नः कृतः।

ते तं थ घटनादिने केजरीवालस्य स्वगृहे उपस्थितेः विषये अपि पृष्टवन्तः।इदानीं नगरन्यायालयेन कुमारस्य पूर्वानुमानात्मकं जमानतयाचना निष्फलं जातम् इति निर्णयः कृतः यतः सः पूर्वमेव गृहीतः अस्ति।

पूर्वं कुमारः पुलिसं प्रति लिखितवान् यत् सः तेषां अन्वेषणे सहकार्यं कर्तुं सज्जः अस्ति, परन्तु तेषां मालीवालविरुद्धं तस्य शिकायतया अपि विचारः करणीयः इति।

शुक्रवासरे कुमारः पुलिसशिकायतां दाखिलवान्, यत्र आरोपः अस्ति यत् मालिवालः मे १३ दिनाङ्के अनधिकृतप्रवेशं प्राप्तुं तत्र हंगामाम् उत्पन्नं कर्तुं सीएम-निवासस्य th सुरक्षां उल्लङ्घितवान्।सीएम-सहायिका अपि आरोपितवान् यत् यदा सः तां निवारयितुं प्रयतते स्म तदा सा तस्य दुर्व्यवहारं क्षिप्तवती।

आप इत्यस्य वरिष्ठनेता अतिशी इत्यनेन उक्तं यत् यदि दिल्लीपुलिसः निष्पक्षः अस्ति तर्हि कुमारस्य शिकायतया एफआइआर अपि रजिस्ट्रेशनं कर्तव्यम्।

पत्रकारसम्मेलने केजरीवालः दावान् अकरोत् यत् आपस्य "दोषः" अस्ति यत् दिल्लीनगरे तस्य सर्वकारेण उत्तमविद्यालयाः निर्मिताः, मोहल्लाक्लिनिकाः स्थापिताः, fre उपचारः प्रदत्ताः, नगरे निःशुल्कं चौबीसघण्टां विद्युत्प्रदायः सुनिश्चितः च यत् भाजपा न शक्नोति .विचारैः सह वार्तालापं कुर्वन् अतिशी दावान् अकरोत् यत् पूर्व डीसीडब्ल्यू प्रमुखः अवैधभर्तीप्रकरणे गिरफ्तारीम् अनुभवति तथा च सा केजरीवालविरुद्धस्य "षड्यंत्रस्य" भागः भवितुम् भाजपया "ब्लैकमेल" कृता।

अतिशी, यः दिल्लीसर्वकारे मन्त्रिमण्डलमन्त्री अपि अस्ति, सः आरोपितवान् यत् था मालिवालः सोमवासरे मुख्यमन्त्री आधिकारिकनिवासस्थानं विना नियुक्तिं गतः।

"किमर्थं सा बार्जं कृतवती? किमर्थं सा नियुक्तिं विना मुख्यमन्त्रीनिवासस्थाने अवतरत्? अरविन्द केजरीवालः तस्मिन् दिने व्यस्तः आसीत्, तया सह न मिलितवान् यदि सः तस्मिन् दिने तां मिलितवान् आसीत् तर्हि बिभवकुमारस्य विरुद्धं आरोपाः कृताः सन्ति तस्य विरुद्धं" इति अतिशी अवदत् ।सा अवदत् यत् मालिवालः अस्य "षड्यंत्रस्य" मुखं भाजपेन कृतम्।

"भाजपायाः एकः प्रतिरूपः अस्ति। प्रथमं ते प्रकरणं दापयन्ति ततः नेतारं जेलं प्रेषयितुं धमकीम् अयच्छन्ति। भ्रष्टाचारविरोधी शाखाद्वारा पञ्जीकृते अवैधनियुक्तिप्रकरणे स्वातिमालिवालस्य आरोपाः सन्ति। कैसमध्ये प्राथमिकी पंजीकृता अस्ति तथा च अस्ति।" यस्मिन् स्तरे सा गृहीतुं शक्नोति स्म।

एए-नेता आरोपं कृतवान् यत्, भाजपा मालीवालं ब्लैकमेलं कृत्वा अस्य षड्यंत्रस्य मुखं कृतवती।इदानीं घटनादिनस्य मालिवालस्य अन्यः कथितः भिडियो अन्तर्जालद्वारा प्रकाशितः।

तस्मिन् भिडियायां केजरीवालस्य निवासस्थानात् बहिः गच्छन्ती मालिवालस्य अरतः धारयन्ती महिला सुरक्षाकर्मचारिणः दृश्यन्ते। मुख्यद्वारात् निर्गच्छन्ति मालिवालः सुरक्षाकर्मचारिणां पकडात् स्वबाहुं मुक्तं करोति ।

इतरथा भाजपायाः आरोपः अस्ति यत् आप नेतारः "सम्पादित"-वीडियो-प्रसारणं कृत्वा मालिवालस्य छविं कलङ्कयन्ति इति।सायंकाले अन्यं पत्रकारसम्मेलनं सम्बोधयन् अतिशी आरोपितवान् यत् सिटपुलिसः कुमारं तस्मिन् एव समये गृहीतवान् यस्मिन् समये तस्य प्रत्याशितजमानतयाचना न्यायालये श्रूयते स्म।

सा अवदत् यत्, "एतत् भाजपायाः षड्यंत्रं दर्शयति। तेषां अभिप्रायः अस्माकं निर्वाचनप्रचारं अरविन्द केजरीवालं च बाधितुं वर्तते।"

मालिवाल, यः केजरीवालस्य प्रदर्शनचित्रं स्वस्य एक्स-हन्डल-उपरि निष्कासितवान्, सः अपि बीभाकुमारस्य विरुद्धं तस्याः आक्रमण-आरोपान् निराधारं इति निरस्तं कृत्वा आप-आप-आक्रमणं कृतवती, अपि च अवदत् यत् आप-पक्षः "गुण्डस्य दबावेन" हारम् अददात्, तस्याः चरित्रे कोऽपि प्रश्नं न करोति।कुमा इत्यनेन सह "दुर्व्यवहारः" कृतः इति स्वीकृत्य द्वौ दिवसौ आप "यू-टर्न्" कृतवान् इति मलिवालः अवदत्।