नवीदिल्ली, दिल्लीभाजपा रविवासरे दावान् कृतवती यत् मुख्यमन्त्री केजरीवालः राज्यसभायां वरिष्ठवकीलं प्रेषयितुम् इच्छति तथा च उच्चसदनस्य आपसदस्यस्य स्वातमालीवालस्य उपरि कथितः आक्रमणः तया सह सम्बद्धः अस्ति।

भाजपायाः दिल्ली-इकाई-प्रमुखः वीरेन्द्र-सचदेवः अपि पृष्टवान् यत् आआपा केसर-पक्षस्य विषये संलग्नतायाः विषये कथं निष्कर्षं प्राप्तवान् यदा मालिवाल-वा केजरीवालस्य निवासस्थाने तस्य निकटसहायकेन बिभवकुमारेण कथितरूपेण आक्रमणं कृतम्।

आप नेतारः दावान् कृतवन्तः यत् मालीवालस्य आरोपः भाजपा टी जालस्य केजरीवालस्य षड्यंत्रम् अस्ति।

केजरीवालः रविवासरे दावान् अकरोत् यत् केसरीपक्षः तस्य दलं "चुनौत्यम्" इति पश्यति इति कारणतः ए.ए.

भाजपा-दिल्ली-प्रमुखः सचदेवः तु अवदत् यत् आप-सुप्रीमो केजरीवालः मालिवालस्य "आक्रमण-आरोपस्य विषये "राजनैतिक-नाटकं" प्रवर्तयति, तथा च अस्मिन् विषये मौनं स्थापयति।

दिल्ली-मुख्यमन्त्री, आप-नेतृभिः च पूर्वमेव राष्ट्रियराजधानीयां भाज-मुख्यालयस्य समीपे विरोधप्रदर्शनं कृतम् ।

केजरीवालः पूर्वं आरोपितवान् यत् नरेन्द्रमोदी आप-नेतृणां जेलं प्रेषयितुं "खेलम्" क्रीडति तथा च स्वनेतृभिः, विधायकैः, सांसदैः, मन्त्रिभिः च सह भाजपा-मुख्यालयं प्रति मार्चं कर्तुं घोषितवान् यत् कोऽपि प्रधानमन्त्री इच्छति यत् कोऽपि गृहीतः जेलं प्रेषितः भवेत् .

सचदेवः पत्रकारसम्मेलने अवदत् यत्, "इदं केजरीवालस्य नूतनं राजनैतिकनाटकम् अस्ति। एच् विरोधान् धरनाञ्च कर्तुं स्वतन्त्रः अस्ति किन्तु सः न्यूनातिन्यूनं एकवारं मालिवालस्य कृते एकं वचनं उच्चारयितुं अर्हति, यः द्विदशकेभ्यः तस्य तस्य दलस्य च निकटतया सम्बद्धः अस्ति। " " .

मैलवालस्य उपरि "आक्रमणम्" केजरीवालस्य वरिष्ठवकीलं उच्चसदनं प्रेषयितुं इच्छायाः सह सम्बद्धम् इति आरोपयन् सचदेवः अवदत् यत् दिल्ली-मुख्यमन्त्री कुमारस्य गृहीतस्य विषये चिन्तितः अस्ति यतोहि सः स्वस्य "असत्यकर्मणां भ्रष्टाचारस्य" विषये परिचितः अस्ति।

मलिवालः आरोपितवान् यत् कुमारः मे १३ दिनाङ्के तस्याः उपरि आक्रमणं कृतवान् यदा सा मुख्यमन्त्रिणः निवासस्थानं गत्वा तस्य साक्षात्कारं कृतवती आसीत्।

कुमारः शनिवासरे गृहीतः न्यायालये प्रस्तुतः, न्यायालयेन तं पञ्चदिवसीयपुलिसनिग्रहे प्रेषितम्। मलिवालस्य शिकायतया दिल्लीपुलिसः कुमारस्य उपरि उत्पीडनस्य अपराधिकहत्यायाः प्रयासस्य आरोपं कृतवान् अस्ति।

सचदेवः आरोपितवान् यत् मालीवाल-आक्रमणप्रकरणेन केजरीवालः "उद्घाटितः" अस्ति तथा च आपः विचारधारा इति दावान् "बोगस्" अस्ति।

तस्य एकमात्रं विचारधारा "लूटं भ्रष्टाचारं च" इति सः आरोपितवान् ।

केजरीवालः उक्तवान् यत् भाजपा-प्रधानमन्त्री च आप-पक्षस्य नेतारं गृहीत्वा क्रूस् कर्तुं प्रयत्नानाम् अभावे अपि दलं न विच्छिद्येत यतोहि एतत् मन्यते यत् देशे सर्वत्र कोटि-कोटि-जनाः प्रभाविताः इति।