माले, मालदीव्स् विदेशमन्त्री मूसा जमीरः बुधवासरे हि "अतिप्रथमद्विपक्षीय आधिकारिकयात्रा" कृत्वा भारतं प्रस्थितवान्, यतः द्विपक्षीयसम्बन्धेषु चीनसमर्थकनेता राष्ट्रपति मोहम्मद मुइज्जुः षट् पदभारं स्वीकृतवान् ततः परं मालतः प्रथमा उच्चस्तरीययात्रा मासाः पूर्वं।

मे ८ तः १० पर्यन्तं भ्रमणकाले जमीरः विदेशमन्त्री एस जयशंकर इत्यनेन सह मिलित्वा मालदीव-भारतयोः मध्ये दीर्घकालीनसाझेदारीम् गभीरं विस्तारयितुं च चर्चां करिष्यति इति अत्र विदेशमन्त्रालयेन विज्ञप्तौ उक्तम्।

विदेशमन्त्री जमीरस्य कार्यभारं स्वीकृत्य भारतस्य प्रथमा आधिकारिकयात्रा अस्ति।

"मम प्रथमे एव द्विपक्षीय-आधिकारिक-भ्रमणेन नवीदिल्ली-नगरं प्रस्थानम्। मम समकक्षं विदेशमन्त्री डॉ @DrSJaishankar-महोदयं मिलित्वा अस्माकं जनानां परस्पर-हिताय #मालदीव-देशयोः #भारतयोः च सहकार्यं गभीरं वर्धयितुं च चर्चां कर्तुं उत्सुकः अस्मि," इति जमीरः X इत्यत्र पोस्ट् मध्ये उक्तवान्।

द्वीपराष्ट्रे त्रीणि विमाननमञ्चानि संचालयन्तः प्रायः ९० भारतीयसैन्यकर्मचारिणां निवृत्त्यर्थं मुइज्जुः आग्रहं कृत्वा द्विपक्षीयसम्बन्धाः तीव्रतनावस्य अधीनाः अभवन्

भारतेन स्वस्य अधिकांशं सैन्यकर्मचारिणः पूर्वमेव निवृत्ताः सन्ति । राष्ट्रपतिः मुइज्जुः स्वदेशात् सर्वेषां भारतीयसैनिकानाम् निर्गमनस्य अन्तिमतिथिः मे-मासस्य १० दिनाङ्कं निर्धारितवान् ।

सोमवासरे मुइज्जु-प्रवक्ता ५१ भारतीयसैनिकाः मालदीवदेशात् निर्गताः इति घोषितवान्, शेषाः मा १० यावत् द्वीपं त्यक्त्वा गमिष्यन्ति इति च पुष्टिं कृतवान् यथा देशद्वयेन सहमतिः कृता।

मालदीवस्य त्रयः उपमन्त्रिणः भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदी च विरुद्धं सामाजिकमाध्यमेषु अपमानजनकटिप्पण्यानि कृतवन्तः ततः परं सम्बन्धाः अधिकं तनावग्रस्ताः अभवन् यतः मोदी इत्यनेन ६ जनवरी दिनाङ्के भारतस्य पश्चिमतटे प्राचीनलक्षद्वीपद्वीपानां छायाचित्रं विडियो च स्वस्य X हैण्डल् इत्यत्र प्रकाशितम्।

भारतनेतुः विरुद्धं अधिकारिभिः प्रयुक्ता "भयानकभाषा" इति विपक्षनेता आक्षेपं कृत्वा मालदीवसर्वकारेण त्रयः मन्त्रिणः निलम्बिताः।

मालदीवः हिन्दमहासागरक्षेत्रे भारतस्य प्रमुखः समुद्रीयपरिजनः अस्ति तथा च ‘SAGAR’ (Security and Growt for All in the Region) इत्यादिषु उपक्रमेषु तथा च मोड-सर्वकारस्य ‘Neighbourhood First Policy’ इत्यादिषु विशेषस्थानं धारयति |.

विदेशमन्त्रालयेन मंगलवासरे नवीदिल्लीनगरे उक्तं यत्, “मालदीवदेशः हिन्दमहासागरक्षेत्रे भारतस्य प्रमुखः समुद्रीयपरिजनः अस्ति तथा च विदेशमन्त्री जमीरस्य यात्रायाः कारणेन द्वयोः देशयोः द्विपक्षीयसहकार्यस्य अधिकं गतिः भविष्यति इति अपेक्षा अस्ति।