माले, मालदीवस्य राष्ट्रपतिः मोहम्मद मुइज्जुः शनिवासरे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य शपथग्रहणसमारोहे उपस्थितः सन् सः गौरवं प्राप्स्यति तथा च ऐतिहासिककार्यक्रमाय भारतस्य यात्रां कृत्वा द्विपक्षीयसम्बन्धाः सकारात्मकदिशि गच्छन्ति इति प्रदर्शयिष्यति।

मुइज्जु इत्यस्य एतत् वचनं तदा अभवत् यदा सः नूतनदिल्लीनगरे प्रधानमन्त्री मोदी इत्यस्य शपथग्रहणसमारोहे भागं ग्रहीतुं आमन्त्रणं स्वीकृतवान्। मोदी रविवासरे पदस्य शपथग्रहणं करिष्यति, यत् तस्य प्रधानमन्त्रीत्वेन क्रमशः तृतीयं कार्यकालम् अस्ति।

राष्ट्रपतिः मुइज्जुः प्रधानमन्त्री मोदी इत्यस्य शपथग्रहणसमारोहे भारतसर्वकारस्य मन्त्रिपरिषदः च उपस्थितः भवितुम् आमन्त्रणं स्वीकृतवान् इति तस्य कार्यालयेन विज्ञप्तौ उक्तम्।

मालदीवदेशे भारतस्य उच्चायुक्तः मुनुमहावरः राष्ट्रपतिकार्यालये शिष्टाचारस्य समये राष्ट्रपतिं प्रति आमन्त्रणपत्रं प्रदत्तवान्।

आह्वानसमये उच्चायुक्तः प्रधानमन्त्री मोदी इत्यस्य अभिवादनं कृतवान् यत् प्रधानमन्त्री भारतस्य प्रधानमन्त्रित्वेन तृतीयं शपथग्रहणं कृत्वा अस्मिन् महत्त्वपूर्णे समारोहे राष्ट्रपतिः उपस्थितः भवेत् इति उत्सुकः इति वक्तव्ये उक्तम्।

राष्ट्रपतिः प्रधानमन्त्रिणः आमन्त्रणस्य कृते कृतज्ञतां प्रकटितवान्, अस्मिन् ऐतिहासिककार्यक्रमे उपस्थितः सन् सः गौरवं प्राप्स्यति इति च अवदत्।

सः अपि अवदत् यत् भारतेन सह निकटसम्बन्धं अधिकं सुदृढं कर्तुं प्रधानमन्त्रिणा सह कार्यं कर्तुं सः उत्सुकः अस्ति, मालदीव-भारत-सम्बन्धः सकारात्मकदिशि गच्छति इति अवलोक्य, यथा अस्मिन् भ्रमणेन प्रदर्शितं भविष्यति |.

राष्ट्रपतिः उच्चायुक्ताय धन्यवादं दत्तवान् यत् सः व्यक्तिगतरूपेण आमन्त्रणं प्रदत्तवान्।

मुइज्जु इत्यस्य कार्यालयेन तु कदा भारतं प्रति गमिष्यति इति न प्रकटितम्।

ततः पूर्वं बुधवासरे मुइज्जुः मोदी इत्यस्मै अभिनन्दनं कृत्वा द्विपक्षीयसम्बन्धानां प्रवर्तनार्थं भारतीयप्रधानमन्त्रीणा सह कार्यं कर्तुं स्वस्य इच्छां प्रकटितवान् आसीत्। “प्रधानमन्त्री @narendramodi तथा भाजपा-भाजपा-नेतृत्वेन एनडीए, २०२४ तमे वर्षे भारतीयसामान्यनिर्वाचने सफलतायाः कृते, तृतीयवारं क्रमशः अभिनन्दनम्।

“अस्माकं देशद्वयस्य साझीकृतसमृद्धेः स्थिरतायाः च अनुसरणार्थं अस्माकं साझीकृतहितानाम् उन्नयनार्थं मिलित्वा कार्यं कर्तुं अहं उत्सुकः अस्मि” इति मुइज्जुः X इत्यत्र प्रकाशितवान् ।

गतवर्षस्य नवम्बरमासस्य १७ दिनाङ्के कार्यभारं स्वीकृत्य चीनसमर्थकस्य राष्ट्रपतिस्य भारतस्य प्रथमा आधिकारिकयात्रा एषा भविष्यति। स्वस्य पूर्ववर्तीनां विपरीतम्, ये कार्यभारं स्वीकृत्य प्रथमं नूतनदिल्लीनगरं प्रति गन्तुं बन्दरगाहं कृतवन्तः, मुइज्जुः प्रथमं तुर्कीदेशं गतः, जनवरीमासे प्रथमराज्ययात्रायै चीनदेशं च गतः

शपथग्रहणस्य घण्टाभिः अन्तः एव मुइज्जुः स्वदेशात् ८८ विषमभारतीयसैन्यकर्मचारिणः निष्कासनस्य आग्रहं कृतवान् आसीत्, येन द्विपक्षीयसम्बन्धाः तनावग्रस्ताः अभवन् । सैन्यकर्मचारिणः त्रयाणां विमानमञ्चात् स्वदेशं प्रत्यागताः, तेषां स्थाने मुइज्जु इत्यनेन निर्धारितसमये १० मे दिनाङ्कपर्यन्तं भारतात् नागरिकाः स्थापिताः।

शपथग्रहणसमारोहे भारतस्य ‘परिसरस्य प्रथमं’ नीतेः भागरूपेण मालदीवस्य अतिरिक्तं बाङ्गलादेशः, श्रीलङ्का, भूटान, नेपाल, मॉरीशस, सेशेल्स् इत्यादीनां समीपस्थदेशानां नेतारः उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति।