नवीदिल्ली [भारत], देशस्य अन्तः बहिश्च कार्यं कुर्वतां मानवव्यापारस्य, साइबर-धोखाधड़ी-सङ्घटनस्य च परितः स्वस्य पाशं कठिनं कृत्वा, राष्ट्रिय-अनुसन्धान-संस्थायाः शुक्रवासरे अन्तर्राष्ट्रीय-सम्बन्ध-युक्ते प्रमुखे प्रकरणे द्वौ विदेशीय-नागरिकौ सहितं पञ्च जनानां आरोपपत्रं कृतम्।

आरोपपत्रेषु द्वौ अभियुक्तौ जेरी जैकब, गॉड्फ्रे अल्वारेस् च गृहीतौ स्तः, अन्ये त्रयः सनी गोन्साल्वेस्, तथैव विदेशीयाः नियू निउ, एल्विस् डु च अद्यापि पलायिताः सन्ति।

मुम्बईनगरे एनआईए-विशेषन्यायालये दाखिलेन आरोपपत्रेण अस्मिन् प्रकरणे अनेकेषां विदेशीयानां संलग्नता उजागरिता अस्ति, यस्मिन् एजेन्सी स्वस्य अन्वेषणं निरन्तरं कुर्वन् अस्ति।

एनआईए-अनुसन्धानानुसारं अभियुक्ताः सङ्गणके आङ्ग्लभाषायां च प्रवीणान् भारतीययुवकान् लक्ष्यं कृत्वा, आर्थिकलाभार्थं पर्यटनवीजा-द्वारा धोखाधड़ी-कॉल-केन्द्रेषु कार्यं कर्तुं बाध्यं कुर्वन्ति स्म

"पीडितानां नियुक्तिः, परिवहनं, भारतात् थाईलैण्ड् मार्गेण लाओ पीडीआर-नगरस्य गोल्डन् ट्रायङ्गल् सेज् इत्यत्र स्थानान्तरणं च क्रियते स्म । आगत्य पीडितानां फेसबुक्, टेलिग्राम, क्रिप्टोमुद्रायाः मूलभूतविषयाणां, निर्मितानाम् एप्स्-नियन्त्रणस्य च प्रशिक्षणं कृतम् आसीत् घोटालाकम्पनीद्वारा" इति एनआईए अवदत्।

"शक्तिशालिनः सिण्डिकेट्-संस्थाः अपि पीडित-नियन्त्रण-रणनीतिं प्रयुक्तवन्तः येषु कश्चन अपि यातायात-युवकः ऑनलाइन-धोखाधड़ी-कार्यं निरन्तरं कर्तुं न अस्वीकृतवान् । एतेषु रणनीतिषु एकान्तवासः, आवागमन-प्रतिबन्धः च, व्यक्तिगत-यात्रा-दस्तावेजानां जब्धः शारीरिक-दुर्व्यवहारः च, मनमाना दण्डः, वधस्य धमकी, महिलानां प्रकरणे बलात्कारस्य धमकी, स्थानीयपुलिसस्थाने मादकद्रव्यस्य मिथ्याप्रकरणे गृहीतस्य धमकी इत्यादयः।"

पूर्णसाहसेन एतत् रैकेट् संचालितं भवति स्म, अभियुक्ताः प्रमाणानां नाशार्थं पीडितानां मोबाईलफोनानां आँकडान् अपि विलोपयन्ति स्म इति आतङ्कवादविरोधी एजेन्सी अवदत्।

यदि ते सम्बन्धितदूतावासस्य अथवा स्थानीयाधिकारिणः समीपं गच्छन्ति तर्हि पीडिताः धमकीनां सामनां कुर्वन्ति इति उक्तं यत्, "केषुचित् प्रकरणेषु पीडिताः घोटाले परिसरेषु धारिताः, ३ तः ७ दिवसपर्यन्तं भोजनं विना निरुद्धाः, कार्यं कर्तुं न अस्वीकृतवन्तः चेत् यातनाः च भवन्ति" इति ."

एनआइए-संस्थायाः कथनमस्ति यत्, "तेषां मुक्तिः केवलं ३०,००० तः १,८०,००० रुप्यकाणां यावत् उत्कर्षस्य भुक्तिं निष्कास्य अथवा लाओ पीडीआर-नगरे भारतस्य दूतावासस्य हस्तक्षेपस्य अनन्तरं पीडितानां शिकायतया मुक्तिः अभवत्

एजेन्सी इत्यनेन अपि उक्तं यत् सम्पूर्णस्य रैकेटस्य उत्खननार्थं, तत्र सम्बद्धानां अन्येषां अभियुक्तानां पहिचानाय च तस्याः अन्वेषणं क्रियते।