एर्नाकुलम (केरल) [भारत], केरलपुलिसः राज्यस्य उच्चन्यायालये अवदत् यत् भारतीयसङ्घस्य मुस्लिमयुवालीगस्य कार्यकर्तुः विरुद्धं कोऽपि प्रमाणः न प्राप्तः यस्य विरुद्धं वडाकारातः भाकपा उम्मीदवारस्य विरुद्धं साम्प्रदायिकवर्णीयसोशलमीडियासन्देशनिर्माणस्य प्रसारणस्य च आरोपः आसीत् लोकसभा निर्वाचन क्षेत्र, के के शैलाजा, 2024 संसदीय निर्वाचन से पूर्व।

"निर्मितस्य" स्क्रीनशॉटस्य प्रसारणस्य अन्वेषणं याचिकायां दाखिलस्य याचिकायाः ​​प्रतिक्रियारूपेण शुक्रवासरे उच्चन्यायालये वडाकारा-स्थानकगृहपदाधिकारिणा दाखिले वक्तव्ये एतत् प्रस्तुतं कृतम्।

प्रो CPI(M) इत्यस्य फेसबुक-प्रोफाइलद्वयेन IUML-कार्यकर्ता पी.के. कथितः सन्देशः मुस्लिममतदातृभ्यः आह्वानं कृतवान् यत् ते "अविश्वासी" शैलाजां मतदानं न कुर्वन्तु, तस्य स्थाने काङ्ग्रेसस्य उम्मीदवारस्य शफी परम्बिल् इत्यस्मै स्वसमर्थनं दातुं शक्नुवन्ति।

खासिमः उच्चन्यायालयस्य समीपं गत्वा अन्वेषणस्य प्रगतिप्रतिवेदनं प्राप्तवान् आसीत्, तस्य शिकायतया पुलिस उपविष्टः इति आरोपं कृतवान् आसीत् ।

वडाकारा थानागृहस्य अधिकारी, निरीक्षकः सुमेश टी पी उच्चन्यायालये निवेदने उक्तवान् यत् खसिमस्य मोबाईलफोनस्य परीक्षणं साइबर सेलस्य साहाय्येन कृतम् अस्ति तथा च प्रतिवेदनानुसारं परीक्षायां न ज्ञातं यत् स्क्रीनशॉट् खसिमस्य मोबाईलतः पोस्ट् कृत्वा प्रसारितः अस्ति फोनं।

पुलिसेन एतदपि उक्तं यत् यतः एषः सन्देशः अद्यापि सामाजिकमाध्यमप्रोफाइलेषु अस्ति, तस्मात् फेसबुक् नोडल-अधिकारिणा अस्मिन् प्रकरणे द्वितीयः आरोपी कृतः। वडाकरा एसएचओ इत्यस्य प्रतिवेदनानुसारं भारतीयदण्डसंहितायां धारा १०९ इत्यस्य अन्तर्गतं फेसबुक नोडल-अधिकारिणः विरुद्धं प्रोत्साहनस्य आरोपः कृतः अस्ति ।

स्क्रीनशॉट् प्रसारितवन्तः द्वयोः व्यक्तियोः- पोराली शाजी, अम्बादिमुक् सखक्कल् च- फेसबुक-प्रोफाइलस्य विरुद्धं अन्वेषणं आरब्धम् अस्ति।

पुलिसेन उक्तं यत्, अस्य पोस्ट् इत्यस्य स्रोतः ज्ञातुं फेसबुक-अधिकारिभ्यः विवरणं प्राप्तम् अस्ति। उच्चन्यायालये दत्तस्य वक्तव्यस्य अनुसारं सूचना प्राप्तमात्रेण प्रकरणस्य अभियुक्तानां गृहीतुं पदानि क्रियन्ते स्म।

वैज्ञानिकपद्धतिं स्वीकृत्य अन्वेषणं प्रचलति इति पुलिसैः उच्चन्यायालये सूचितम्।

उच्चन्यायालयेन पी.के.खासिम इत्यस्मै पुलिसप्रतिवेदनस्य उत्तरं दातुं सप्ताहद्वयं दत्तम् अस्ति।

एप्रिलमासस्य २५ दिनाङ्के वडाकारपुलिसस्य समक्षं शिकायतां कृता इति खसिमः अवदत्।

२८ जून दिनाङ्के उच्चन्यायालयः पुनः षड्यंत्रस्य स्वतन्त्रं पारदर्शकं च अन्वेषणं कर्तुं पुलिसं प्रति निर्देशं याचमानस्य याचिकायाः ​​श्रवणं करिष्यति तथा च प्रकरणस्य "नकली" स्क्रीनशॉट्।