नोएडा, एकसप्ताहपूर्वं ग्रेटर नोएडानगरे कैंचीयुग्मेन कृतस्य पतिस्य क्रूरहत्यायाः कारणेन रविवासरे विवाहिता महिला तस्याः सहचरः च गृहीतौ इति पुलिसाधिकारिणः अवदन्।

ग्रेटर नोएडानगरस्य एटीएस गोलचक्रे समीपे कुशवाहा गृहीताः इति ते अवदन्।

तेषां हस्तात् हत्याशस्त्रं कैंचीयुगलं प्राप्तम् इति पुलिसप्रवक्ता अवदत्।

प्रवक्ता अवदत् यत्, "पूजा, प्रह्लादः च एकस्मिन् एव ग्रामस्य विवाहेतरसम्बन्धे संलग्नौ आस्ताम्" इति पूजा स्वपतिना महेशेन सह कार्यार्थं बिरोण्डाग्रामं गमनात् पूर्वमपि।

महेशः रोजगारस्य अन्वेषणार्थं स्वपरिवारं ग्रेटर नोएडा-नगरस्य बिरोण्डा-नगरं स्थापयित्वा स्वच्छताकर्मचारिणः कार्यं प्राप्तवान् आसीत् । अस्मिन् काले पूजा प्रह्लादं कार्यं प्राप्तुं साहाय्यं कर्तुं बहानेन ग्रेटर नोएडानगरं आहूतवती । प्रह्लादः एनएफएल सोसाइटी इत्यत्र सुरक्षारक्षकपदं प्राप्तवान्, पूजायाः भ्रमणं च बहुधा आरब्धवान् इति अधिकारी अवदत्।

जुलै-मासस्य प्रथमदिनाङ्के रात्रौ प्रह्लादः महेशस्य अनुपस्थितौ पूजायाः गृहे गतवान् । परन्तु महेशः अप्रत्याशितरूपेण गृहं प्रत्यागत्य प्रह्लाद इत्यनेन सह स्वपत्न्याः सम्झौतापूर्णस्थितौ आविष्कृतवान् इति अधिकारी अवदत्।

"हिंसकः सङ्घर्षः अभवत्, यस्मिन् समये पूजा प्रह्लादः च महेशस्य उपरि कैंचीयुग्मेन आक्रमणं कृतवन्तौ, अन्ततः तस्य मृत्युः अभवत् । ततः ते घटनास्थलात् पलायनस्य पूर्वं शवस्य शौचालयस्य छतौ क्षिप्त्वा गोपनस्य प्रयासं कृतवन्तः" इति पुलिसप्रवक्ता अवदत्।

भारतीयन्यायसंहिता (बीएनएस) इत्यस्य प्रावधानानाम् अन्तर्गतं आरोपीषु हत्यायाः मुकदमा कृतः अस्ति तथा च ग्रेटर नोएडानगरस्य स्थानीयबीटा २ पुलिस स्टेशने प्राथमिकी कृता इति पुलिसेन उक्तम्।