अभिनेत्री शो इत्यस्मिन् निर्मातृरूपेण परिणतस्य पत्रकारस्य महिका नण्डी इत्यस्याः भूमिकां निबन्धयति । सा साझां कृतवती यत् पुरुषप्रधानचलच्चित्रक्षेत्रे महिलानिर्मातृणां कृते स्वस्य आलम्बनं उत्कीर्णं कर्तुं कठिनं कार्यम् अस्ति। एतावत् गतिशीलः उद्योगः यस्मिन् उद्योगे महिला उत्पादकानां कृते सर्वदा नूतनाः आव्हानाः सन्ति।

महिमा अवदत् यत् – “पुरुषप्रधानमनोरञ्जनव्यापारे प्रमुखनिर्मातृत्वेन उत्थापनं किं पुनः जीवितुं न सुकरम् । महिका केवलं पत्रकाररूपेण उद्योगस्य विकृतक्रीडाः आच्छादयति स्म बहिःस्थः आसीत् किन्तु परिस्थितयः तां तानि क्रीडाः क्रीडन्तीं अन्तःस्थं कृतवन्तः । एतत् परिवर्तनं बहुभिः दुर्बलताभिः आत्मचिन्तनेन च सह आगतं” इति ।

सा अपि अवदत् यत् – “यदा अहं महिकायाः ​​यात्रायाः विषये चिन्तयन् आसीत्, सा कथं महिलानिर्मातृरूपेण स्वभूमिं स्थापयति इति, तदा अहं गौरीखानः, गुनीतमोङ्गा इत्यादीनां महिलानिर्मातृणां कृते उच्चैः न पश्यन् आसीत् ये अस्मिन् उद्योगे स्थापिताः सन्ति अहं प्रेरितः अभवम्, सम्यक् जानामि च यत् महिका इदानीं यत् निर्मातृयुद्धं प्रचलति तस्मात् कथं बहिः गन्तुं मार्गं चिन्तयिष्यति” इति ।

अस्मिन् शो इत्यस्मिन् एमरान हाशमी, मौनी रायः, राजीवखण्डेलवालः, श्रीयासारणः, विशालवशिष्ठः, नीरजमाधवः, विजयराजः च प्रमुखभूमिकाः सन्ति ।

‘शोटाइम्’ इत्यस्य प्रसारणं जुलैमासस्य १२ दिनाङ्के डिज्नी+ हॉटस्टार इत्यत्र भविष्यति।