सीएजी इत्यनेन २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वर्षस्य राज्यवित्तविषये स्वस्य प्रतिवेदने उक्तं यत् शुक्रवासरे राज्यसभायां प्रस्तुतम् आसीत् यत् राजकोषीयघाते राजस्वघातस्य भागः सूचयति यत् ऋणं गृहीतधनस्य वर्तमान उपभोगार्थं कियत् परिमाणेन उपयोगः कृतः।

परन्तु निरन्तरं राजस्वघातस्य राजकोषीयघातस्य च उच्चानुपातः सूचयति यत् राज्यस्य सम्पत्तिआधारः निरन्तरं क्षीणः भवति तथा च ऋणानां (वित्तीयदेयता) एकस्य भागस्य सम्पत्तिपृष्ठपोषणं नास्ति।

राज्यसर्वकारेण कृतस्य बजटनिर्धारणस्य अभ्यासस्य अधिकवास्तविकता आवश्यकी अस्ति यतोहि कुलप्रावधानस्य १८.१९ प्रतिशतं अप्रयुक्तं जातम्, तथापि २०२२-२३ वर्षे कृतः कुलव्ययः मूलबजटस्य पूरकबजटस्य च अपेक्षया षट् प्रतिशतं न्यूनः आसीत् मूलबजटस्य १५ प्रतिशतं भवति स्म ।

पूरकानुदान/विनियोगः अपि च पुनर्विनियोगः पर्याप्तं औचित्यं विना प्राप्तः यतः बृहत् राशिः अप्रयुक्ता एव अभवत्।

यथावत् राजकोषीयस्थायित्वजोखिमस्य विषयः अस्ति, CAG इत्यनेन अवलोकितं यत् ऋणस्थिरीकरणसूचकः वर्तमानकाले निर्णायकरूपेण आरोहणं न कृत्वा स्थिरः अस्ति।

“क्वाण्टम-प्रसारः प्राथमिक-घातः च युक्तः ऋण-स्थिरीकरण-सूचकः अस्मिन् अवधिषु (२०१९-२१) न्यूनः अभवत्, ततः परं महामारी-उत्तरवर्षे क्रमिकवृद्धिः दर्शिता इति सीएजी-संस्थायाः कथनम् अस्ति

ऋणस्थिरीकरणाय अद्यापि स्थिरस्थितिं न प्राप्तवती इति सीएजी अवदत्। अपि च, महामारीपश्चात् जीएसडीपी प्रति सार्वजनिकऋणस्य, जीएसडीपी प्रति समग्रदायित्वस्य च सुधारः सूचयति यत् ऋणस्य स्थितिः न क्षीणा भवति परन्तु अद्यापि एतादृशी सीमां न प्राप्तवती यत्र ऋणस्य स्थिरीकरणं ऊर्ध्वगामिनीप्रवृत्तौ अस्ति इति निष्कर्षः निकासितुं शक्यते।

राज्यस्य बकाया ऋणं (वित्तीयदेयता) २०१८-१९ मध्ये ४,३६,७८१.९४ कोटिरूप्यकाणां मध्ये २०२२-२३ तमस्य वर्षस्य अन्ते ६,६०,७५३.७३ कोटिरूप्यकाणि यावत् वर्धितम् । २०२२-२३ तमस्य वर्षस्य कालखण्डे जीएसडीपी-प्रति बकायाऋणस्य अनुपातः १८.७३ प्रतिशतं भवति स्म, सः राजकोषीयदायित्वबजटप्रबन्धन (एफआरबीएम) अधिनियमेन निर्धारितसीमाभ्यः (१८.१४ प्रतिशतं) अधिकः आसीत्

यद्यपि २०२२-२३ वर्षस्य बकाया ऋणं मध्यमकालीनवित्तीयनीत्यानुसारं कृतेषु प्रक्षेपणानां समीपे एव अभवत् तथापि नाममात्रं जीएसडीपी प्रक्षेपितस्तरं न प्राप्तवान् अतः राज्यं कुल बकायादायित्वस्य जीएसडीपी-अनुपातस्य कृते निर्धारितं लक्ष्यं प्राप्तुं न शक्तवान् ।

“एकत्र गृहीत्वा २०२२-२३ तमे वर्षे प्रतिबद्धः अनिर्विकल्पः च व्ययः २,६७,९४५.५८ कोटिरूप्यकाणि आसीत्; राजस्वव्ययस्य ६५.७३ प्रतिशतं भवति । प्रतिबद्धस्य अनिर्विकल्पव्ययस्य च ऊर्ध्वगामिनी प्रवृत्तिः अन्यप्राथमिकक्षेत्राणां पूंजीनिर्माणस्य च कृते सर्वकारेण न्यूनतया लचीलतां त्यजति” इति सीएजी अवदत्।

सीएजी इत्यनेन अनेकाः सुझावाः कृताः येषु सर्वकारः कर-गैर-कर-स्रोतानां माध्यमेन अतिरिक्त-संसाधनानाम् संयोजनं कर्तुं विचारयितुं शक्नोति येन राजस्व-अधिशेष-स्थितिं प्रति गन्तुं शक्यते |.

निवेशेषु धनस्य उत्तमं मूल्यं सुनिश्चित्य सर्वकारः पदानि स्वीकुर्यात्। अन्यथा उच्चव्ययेन ऋणं गृहीतं धनं न्यूनवित्तीयप्रतिफलयुक्तेषु परियोजनासु निवेशितं निरन्तरं भविष्यति।

राज्यसर्वकारस्य व्ययस्य युक्तियुक्तीकरणाय, अधिकस्रोतानां अन्वेषणाय, राजस्व-आधारस्य विस्ताराय, राजस्व-उत्पादक-सम्पत्तौ निवेशाय च सुधारात्मक-उपायान् स्वीकृत्य दीर्घकालीन-वित्त-स्थिरतां सुनिश्चित्य स्वस्य ऋण-स्तरस्य निरीक्षणं प्रबन्धनं च कर्तुं आवश्यकता वर्तते |.

अपि च, विभागानां आवश्यकतां, आवंटितसम्पदां उपयोगाय तेषां क्षमतां च विचार्य राज्यसर्वकारेण विश्वसनीयप्रतिमानानाम् आधारेण यथार्थं बजटं निर्मातव्यम् इति कैग् इत्यनेन बोधितम्।

“बजटस्य समुचितकार्यन्वयनं निरीक्षणं च प्रवर्तयितुं सर्वकारेण समुचितं नियन्त्रणतन्त्रं स्थापयितुं आवश्यकं यत् बचतस्य न्यूनीकरणं, अनुदान/विनियोगस्य अन्तः बृहत् बचतस्य नियन्त्रणं भवति तथा च प्रत्याशितबचतस्य पहिचानं निर्दिष्टसमयसीमायाः अन्तः समर्पणं च भवति इति सुनिश्चितं भवति। बजटप्रावधानात् अतिरिक्तव्ययस्य नियमितीकरणस्य लम्बितस्य सर्वेषां प्रकरणानाम् प्राथमिकता भवितव्या” इति सीएजी अवदत्।