जन मिलिशिया पुरुषस्य पहिचानः शंकर वंगा कुद्यम (34) इति अभवत्, यः छत्तीसगढ़स्य बीजापुरतः आगतवान्, सः च तेलङ्गानापुलिसस्य संयुक्तकार्यक्रमे गृहीतः।

माओवादी-आक्रमण-मण्डलस्य रेवनपल्ली-क्षेत्रस्य मोदुमद्गु-वनेषु १९ मार्च-दिनाङ्के भयंकर-बन्दूक-युद्धस्य अनन्तरं तस्य विरुद्धं दाखिल-प्रकरणानाम् सन्दर्भे कुद्यमः वांछितः इति गडचिरोली-पुलिस-अधीक्षकः नीलोत्पालः अवदत्

अन्वेषणेन ज्ञातं यत् कुद्यमः महाराष्ट्रे छत्तीसगढे च ३ नागरिकानां हत्याप्रकरणेषु सम्बद्धः आसीत्, तथा च ३ i छत्तीसगढः महाराष्ट्रे च एकः च सहितः चतुर्णां प्रमुखपुलिससङ्घर्षेषु सम्बद्धः आसीत्

तदतिरिक्तं, तस्य आरोपः अस्ति यत् सः आश्रयं, शस्त्रं, गोलाबारूदं च प्रदातुं, क्षेत्रे सक्रियमाओवादीसमूहेभ्यः अन्यप्रकारस्य रसदसमर्थनस्य राशनं कृत्वा ग्रामजनान् माओवादीसभासु उपस्थितुं बाध्यं करोति, सुरक्षाबलानाम् विरुद्धं षड्यंत्रं कृत्वा अवैधसमागमेषु प्रवृत्तः, अपि च प्रचारं चालयति for th outlaws इति कृते।

कुद्यमस्य गृहीतत्वेन गडचिरोलीपुलिसः महिलासहिताः ७९ भयभीताः लालविद्रोहिणः गृहीतुं महतीं सफलतां प्राप्तवन्तः, अनेके तेषां ग्रहणार्थं बृहत् लघु च नकदपुरस्कारं वहन्ति, जनवरी २०२२ तः इति नीलोत्पालः अवदत्।