समन्तः अवदत् यत् समितिं स्वप्रतिवेदनं दातुं एकमासस्य अवधिः दीयते तदनन्तरं केन्द्रसर्वकाराय प्रस्तावः प्रेषितः भविष्यति।

सः भाजपाविधायकेन मनीषचौधरी इत्यादिभिः प्रस्ताविते ध्यानं आह्वानप्रस्तावस्य विषये चर्चायाः उत्तरं ददाति स्म।

सामन्त इत्यनेन उक्तं यत् केन्द्रसर्वकारस्य सार्वजनिकस्थानानि (अनधिकृतकब्जानां निष्कासनम्) अधिनियमस्य धारा ४ अन्तर्गतं यदि कोऽपि व्यक्तिः सार्वजनिकसम्पत्तौ अनधिकृतकब्जां करोति तर्हि सर्वेभ्यः सम्बन्धितव्यक्तिभ्यः कारणं दर्शयितुं सूचनाः निर्गन्तुं प्रावधानं वर्तते यत् तेन किमर्थं कर्तव्यम् इति न निष्कासिताः भवेयुः।

अस्य अधिनियमस्य प्रावधानानाम् अनुसारं बोरिवाली पूर्व-दहिसर-पश्चिमयोः मध्ये रेलस्थले अतिक्रमित-झुग्गी-वसति-निवासिनः कृते रेल-प्रशासनेन सूचनाः जारीकृताः सन्ति ।

सामन्त इत्यनेन उक्तं यत् मुम्बईनगरीयपरिवहनपरियोजनया प्रभावितानां झुग्गीवासिनां पुनर्वासः मुम्बईमहानगरक्षेत्रविकासप्राधिकरणद्वारा एमयूटीपीनीत्याः अन्तर्गतं क्रियते।

दहिसर (W) रेलमार्गेण सह रेलरेखायाः अन्तः झुग्गी-वसति-जनानाम् पुनर्वास-सम्बद्धः विषयः सामरिकः अस्ति, अतः झुग्गी-वसति-पुनर्वास-विभागेन केन्द्रसर्वकारस्य भूमिषु (रेलवे) झुग्गी-झोपड़ी-पुनर्वास-योजनां कार्यान्वितुं केन्द्रसर्वकारस्य कोऽपि आपत्ति-प्रमाणपत्रस्य आवश्यकता नास्ति .

“केन्द्रस्य राज्यसर्वकारस्य च समन्वयेन रेलमार्गस्य पार्श्वे स्थितानां झुग्गी-वसतिनां पुनर्वासस्य विषये रणनीतिकं निर्णयं कर्तुं सर्वकारः सकारात्मकः अस्ति” इति सः अवदत्।