नवीदिल्ली, महाराष्ट्रं बुधवासरे एग्रीकल्चर टुडे ग्रुप् इत्यनेन २०२४ तमस्य वर्षस्य सर्वोत्तमकृषिराज्यपुरस्कारः प्रदत्तः।

महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे इत्यनेन अत्र केन्द्रीयमन्त्रिणां शिवराजसिंहचौहान-नितिनगडकरीयोः हस्तेन एषः पुरस्कारः प्राप्तः।

"एकः कृषकपुत्रः इति नाम्ना महाराष्ट्रस्य लक्षशः कृषकाणां कृते एतत् पुरस्कारं प्राप्य मम अपारं प्रसन्नता भवति। औद्योगिकक्रान्तिः वा हरितवर्णः, श्वेतवर्णः वा सूचना अपि भवतु, प्रत्येकस्मिन् क्रान्तिषु महाराष्ट्रः सर्वदा अग्रणीः अस्ति।" तथा प्रसारणक्रान्तिः अद्य च राज्यं पुनः हरितसुवर्णक्रान्तिस्य नेतृत्वं करोति" इति शिण्डे अवदत्।

१५ तमे कृषिनेतृत्वपुरस्कारकार्यक्रमे प्रदत्तः एषः सम्मानः जलवायुपरिवर्तनस्य प्रभावं न्यूनीकर्तुं वेणुकृषेः प्रवर्धनार्थं महाराष्ट्रस्य प्रयत्नस्य स्वीकारार्थं कृतः इति चौहानः अवदत्।

सः महाराष्ट्रसर्वकारस्य प्रशंसाम् अकरोत् यत् सः पीएम किसानसम्माननिधियोजनायाः अन्तर्गतं प्रदत्तां आर्थिकसहायतां वर्धयति तथा च कृषकाणां कृते रे. १.