मुम्बई, महाराष्ट्रे मंगलवासरे लोकसभानिर्वाचनस्य मतगणनायाः प्रारम्भिकप्रवृत्तयः केन्द्रीयमन्त्रिणः नितिनगडकरी, पीयूषगोयलः, राकांपाप्रमुखस्य शरदपवारस्य पुत्री सुप्रियासुले च स्वनिर्वाचनक्षेत्रेभ्यः अग्रणीः इति सूचितम्।

मुख्यमन्त्री एकनाथशिण्डे इत्यस्य पुत्रः श्रीकान्तशिण्डे (शिवसेना) अपि कल्याणलोकसभासीटे स्वप्रतिद्वन्द्वीभ्यः अग्रे आसीत् ।

सीएम शिण्डे इत्यस्य नेतृत्वे शिवसेना षट् आसनेषु अग्रतां प्राप्तवती।

राज्ये ४८ लोकसभासीटेषु मतगणना प्रातः ८ वादने आरब्धा, प्रथमं डाकमतगणना कृता इति एकः अधिकारी अवदत्।

नागपुरतः तृतीयं लोकसभानिर्वाचनं प्रतिस्पर्धयन् गडकरी काङ्ग्रेसस्य प्रत्याशी विकास ठाक्रे इत्यस्य उपरि अग्रतां प्राप्तवान् इति निर्वाचनाधिकारी अवदत्।

गोयलः मुम्बई उत्तरलोकसभासीटतः प्रथमं लोकसभानिर्वाचनं काङ्ग्रेसस्य प्रत्याशी भूषणपाटिलस्य विरुद्धं लड़ितवान्।

बारामती-सीट्-मध्ये सुप्रिया सुले महाराष्ट्रस्य उपमुख्यमन्त्री अजीतपवारस्य पत्नीं स्वभगिनीं सुनेत्रपवारस्य उपरि अग्रतां कृतवती ।

कल्याणपीठे संसदे तृतीयकार्यं इच्छन् श्रीकान्तशिण्डेः स्वप्रतिद्वन्द्वीनां अपेक्षया २०९३ मतान्तरेण अग्रे आसीत् ।

ठाणे-सीट्-मध्ये सीएम एकनाथ-शिण्डे-महोदयस्य निकटविश्वासपात्रः नरेश-म्हास्के-इत्यनेन प्रतिद्वन्द्वीनां विरुद्धं ६१३ मतैः पतला-अग्रता अभवत् ।

शिवसेना प्रत्याशी राहुल शेवाले (मुम्बई दक्षिण मध्य), यामिनी जाधव (मुम्बई दक्षिण), श्रीरंग बार्ने (मावल) तथा प्रतापराव जाधव (बुलधन) अपि प्रतिद्वन्द्वीभ्यः अग्रे आसन्।