मुम्बई, शिवसेना (यूबीटी) नेता आदित्य ठाकरे मंगलवासरे दावान् कृतवान् यत् महाराष्ट्रे महाविकासाघादी (एमवीए) गठबन्धनं लोकसभानिर्वाचने अधिकतमसङ्ख्यायां सीटं जिगीषति तथा च शीर्षपञ्चराज्येषु अन्यतमं भविष्यति ये भारतखण्डस्य योगदानं दास्यन्ति केन्द्रे सर्वकारं निर्माति।

ठाकरे इत्यनेन अपि दावितं यत् शिवसेनायां विभाजनस्य अनन्तरं ख मुख्यमन्त्री एकनाथशिण्डे इत्यनेन नेतृत्वे गुटः स्वपक्षं "गद्दार" (देशद्रोहिणः) इति न सम्बोधयितुं सन्देशं प्रेषितवान् "किन्तु, तर्हि गद्दरः गद्दरः एव" इति ठाकरे अवदत् ।

एबी माझासम्मेलने ठाकरे अवदत् यत् एमवीए अधिकतमं सीटं प्राप्स्यति, यदा भारतस्य गठबन्धनं भविष्यति तदा सर्वकारः महाराष्ट्रः प्रथमपञ्चसु राज्येषु स्थास्यति।

ठाकरे महाराष्ट्रनवनिर्मणसेन (MNS) इत्यनेन सह गठबन्धनस्य विषये एकं प्रश्नं प्रतिबद्धवान्, तथा च सः कदापि कस्यचित् विरुद्धं व्यक्तिगतं आक्रमणं न कृतवान् इति दावान् अकरोत् ।

"वयं कदापि भाजपायाः अशर्तसमर्थनं न दत्तवन्तः। अस्माकं केवलं एकः शर्तः आसीत् यत् सः किमपि मूल्येन महाराष्ट्रस्य आत्मसम्मानस्य रक्षणं करिष्यति" इति सः अवदत्।

मनसस्य अध्यक्षः राजठाकरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य तृतीयप्रधानमन्त्रीपदस्य दावे अशर्तसमर्थनस्य घोषणां कृतवान्।