मुम्बई, महाराष्ट्रस्य राजनैतिकदलानि रात्रिभोजसभाः आयोजयन्ति, स्वविधायकानां कृते होटेलवासस्य व्यवस्थां कुर्वन्ति, येन विधानपरिषदः १२ जुलै दिनाङ्के द्विवार्षिकनिर्वाचनात् पूर्वं स्वसमूहं एकत्र स्थापयितुं शक्यते, यत्र १२ अभ्यर्थिनः सन्ति ११ आसनानां कृते मैदानस्य मध्ये सन्ति।

राज्यस्य विधायिकायाः ​​उच्चसदनस्य एकादशसदस्याः २७ जुलै दिनाङ्के निवृत्ताः सन्ति तथा च एतानि उच्चदावयुक्तानि निर्वाचनानि, यत्र विधायकाः निर्वाचनमहाविद्यालयं निर्मान्ति, रिक्तस्थानेषु पूर्णतया आयोजिताः सन्ति।

विधानसभायां विपक्षनेता विजयवाडेट्टीवारः गुरुवासरे मुम्बईनगरस्य एकस्मिन् होटेले स्वपक्षस्य विधायकानां कृते रात्रिभोजस्य आयोजनं कृतवान्।

अपरपक्षे विपक्षस्य महाविकासाघादी (एमवीए) इत्यस्य घटकः शिवसेना-प्रमुखः उद्धवठाकरे बुधवासरे रात्रौ मध्यमुम्बईनगरस्य पञ्चतारकहोटेले रात्रिभोजने स्वपक्षस्य विधायकैः सह संवादं कुर्वन् अस्ति।

उपमुख्यमन्त्री अजीतपवारनेतृत्वेन राष्ट्रवादीकाङ्ग्रेसपक्षः स्वविधायकान् उपनगरे पञ्चतारकहोटेले स्थानान्तरयति।

मुख्यमन्त्री एकनाथशिण्डे इत्यस्य शिवसेनायाः विधायकाः बुधवासरे प्रातःकाले विधानभवन परिसरे परिषद् निर्वाचनात् पूर्वं सभायाः कृते एकत्रिताः आसन्। भाजपा विधायिका दलेन दिने विधानभवन परिसरे स्वसदस्यानां रणनीतिसभा अपि आहूता।

ग्यारह एमएलसी -- अविभाजित शिवसेना के मनीषा कायंदे व अनिल परब, कांग्रेस के प्रदीना सतव व वजाहत मिर्जा, अविभाजित राकांपा के अब्दुल्ला दुर्रानी, ​​भाजपा के विजय गिरकर, निलय नायक, रमेश पाटिल, रामराव पाटिल, राष्ट्रीय समाज पक्ष (आरएसपी) के महादेव जानकर एवं किसान तथा वर्कर्स् पार्टी (PWP) इत्यस्य जयन्तपाटिल् -- 27 जुलाई दिनाङ्के स्वस्य 6 वर्षीयं कार्यकालं सम्पन्नं कुर्वन्ति।

२८८ सदस्यीयः विधानसभा निर्वाचनानां निर्वाचनमहाविद्यालयः अस्ति, तस्याः वर्तमानशक्तिः २७४ अस्ति ।

प्रत्येकं विजयी अभ्यर्थिनः प्रथमप्राथमिकतानां २३ मतानाम् कोटा आवश्यकी भविष्यति।

विधानसभायां भाजपा १०३ सदस्यैः सह बृहत्तमः दलः अस्ति, तदनन्तरं शिवसेना (३८), राकांपा (४२), काङ्ग्रेस (३७), शिवसेना (यूबीटी) १५, राकांपा (सपा) १० च अस्ति ।

निचले सदनस्य उपस्थितियुक्ताः अन्ये दलाः सन्ति बहुजन विकास अघाडी (३), समाजवादी पार्टी (२), एआईएमआईएम (२), प्रहार जनशक्ति पार्टी (२), मनसा, भाकपा, स्वाभिमणि पक्ष, जनसुरज्य शक्ति पार्टी, 1999 । आरएसपी, क्रांतिकारी शेतकारी पक्ष एवं पीडब्ल्यूपी (एक-एक)। तदतिरिक्तं १३ स्वतन्त्रविधायकाः सन्ति ।

भाजपायाः पञ्च उम्मीदवाराः -- पंकजा मुण्डे, योगेशतिलेकरः, परिणय फुके, अमितगोर्खे सदाभौ खोट -- तथा च तस्याः सहयोगी शिवसेना द्वौ -- पूर्वलोकसभा सांसदौ कृपाल तुमाने, भावनागवली च।

राकांपा शिवाजीरावगर्जे, राजेशवितेकरयोः टिकटं दत्तवती, काङ्ग्रेसपक्षेण प्रज्ञासातवः अन्यस्य कार्यकालस्य कृते पुनः नामाङ्कनं कृतम् अस्ति।

शिवसेना (यूबीटी) दलस्य अध्यक्षस्य उद्धवठाकरे इत्यस्य निकटसहायकस्य मिलिन्दनार्वेकरस्य स्थापनं कृतवती अस्ति।

राकांपा (सपा) पीडब्ल्यूपी-पक्षस्य जयन्तपाटिलस्य समर्थनं कुर्वती अस्ति।

गतसप्ताहे ठाकरे विश्वासं प्रकटितवान् यत् सेना (यूबीटी), काङ्ग्रेस, एनसीपी (शरदचन्द्रपवार) तथा केचन लघुदलाः सन्ति इति विपक्षस्य एमवीए इत्यस्य त्रयः अपि उम्मीदवाराः विजयीरूपेण उद्भवन्ति।

यदा विपक्षस्य खण्डस्य तृतीयस्य उम्मीदवारस्य विजयं सुनिश्चित्य विधानसभायां संख्याः नास्ति इति सूचितं तदा पूर्वमुख्यमन्त्री टिप्पणीं कृतवान् आसीत् यत्, "यदि वयं (तस्य" विश्वासं न कुर्मः तर्हि वयं तत् (तृतीय-नामाङ्कितस्य फील्डिंग्) न करिष्यामः इति विजयी)।"

तृतीयं प्रत्याशीं निर्वाचितं कर्तुं एमवीए-पक्षे सङ्ख्याः नास्ति, परन्तु महायुति-सङ्घस्य द्वयोः घटकयोः एनसीपी-शिवसेना-पक्षयोः केषाञ्चन विधायकानां पक्षे मतदानं पारं कर्तुं सः बैंकं करोति।

विगतदिनेषु एनसीपी (शरदचन्द्रपवार) इत्यनेन दावितं यत् प्रतिद्वन्द्वीशिबिरस्य केचन विधायकाः सम्भाव्यपुनरागमनाय विपक्षदलेन सह सम्पर्कं कुर्वन्ति।