मुख्यमन्त्री एकनाथशिण्डे अध्यक्षतायां राज्यमन्त्रिमण्डलेन सोमवासरे आयोजिते सत्रे अनुमोदनं दत्तम्।

प्रस्ताविते विधेयकेन कारागारप्रबन्धनस्य विभिन्नाः पक्षाः समाविष्टाः भविष्यन्ति यथा सुरक्षा, सुरक्षा, वैज्ञानिकं प्रौद्योगिकी च हस्तक्षेपं, कैदिनां पृथक्करणं, महिलाकारागारस्य विशेषप्रावधानं, कारागारे कैदिनां आपराधिकक्रियाकलापानाम् विरुद्धं समुचितकार्याणि करणं, कैदिनां कृते पैरोलप्रदानं, अवकाशं च, तेषां शिक्षा, व्यावसायिकप्रशिक्षणं, कौशलविकासः च।

अस्मिन् कैदिनां सुधारः, पुनर्वासः, समाजे समावेशः च इति विषये अपि प्रावधानाः भविष्यन्ति ।

राज्यसर्वकारस्य एकः वरिष्ठः कार्यकर्त्री अवदत् यत् कारागारः राज्यविषयः इति कारणतः केन्द्रेण आदर्शकारागारसुधारसेवाकानूनम्, २०२३ इत्यस्य तर्जेन उपयुक्तविधानं कर्तुं आह।

“कारागारेषु प्रशासनिकप्रौद्योगिकीसुधारं कर्तुं तथा च कैदिनां कृते कल्याणकारीकार्यक्रमाः अपि च पश्चात् परिचर्यापुनर्वाससेवाः कार्यान्वितुं विधेयकस्य उद्देश्यम् अस्ति” इति सः अवदत्।

सः अपि अवदत् यत् केन्द्रीयगृहमन्त्रालयः राज्याय स्वक्षेत्रेषु कारागारानाम् कुशलप्रबन्धनार्थं आवश्यकं समर्थनं मार्गदर्शनं च प्रदाति।

राज्यसर्वकारस्य आँकडानुसारं २०२३ जनवरीमासे ३१ दिनाङ्कपर्यन्तं महाराष्ट्रे २४,७२२ कैदिनां संयुक्तक्षमतायाः विरुद्धं ६० कारागारेषु प्रायः ४१,०७५ कैदिनः सन्ति

४१,०७५ कैदिनां मध्ये ३९,५०४ पुरुषाः, १५५६ महिलाः, १५ हिजड़ाः च आसन् । तेषु ७,९४९ दोषी, ३२,९१७ अण्डरविचाराः, २०९ निरोधिताः च आसन् । कारागारेषु कुलम् ६०६ विदेशीयाः बन्दिनः अपि आसन्

राज्ये २०१७ तमे वर्षे १३६.१९ प्रतिशतं, २०१८ तमे वर्षे १४८.९३ प्रतिशतं, २०१९ तमे वर्षे १५२.७२ प्रतिशतं, २०२० तमे वर्षे १२८.७० प्रतिशतं, २०२१ तमे वर्षे १४८.८० प्रतिशतं च आसीत् ।

२०२१ तमे वर्षे महाराष्ट्रदेशः अधिवासस्य दरस्य दृष्ट्या देशे सप्तमस्थाने आसीत् ।