मुम्बई, महाराष्ट्रस्य पूर्वमन्त्री एकनाथ खडसे इत्यस्य कृते अज्ञातव्यक्तितः फ़ोनः प्राप्तः यत् तस्य भयंकरं परिणामं भविष्यति इति धमकी दत्ता यस्य अनन्तरं पुलिसेन तस्य अन्वेषणं आरब्धम् इति बुधवासरे एकः अधिकारी अवदत्।

सम्प्रति राकांपा (सपा)-सङ्गठने स्थितः खड्सेः अस्मिन् मासे प्रारम्भे अवदत् यत् सः शीघ्रमेव भाजपा-पक्षे पुनः आगमिष्यति इति।



सोमवासरे अज्ञातसङ्ख्यातः सः धमकी-कॉलं प्राप्तवान्, तदनन्तरं जलगांव-मण्डलस्य मुक्ताईनगर-पुलिसस्य समीपं गतः इति अधिकारी अवदत्।

शिकायतयानुसारं खड्से इत्यस्मै धमकी दत्त्वा आह्वानकर्त्ता गुण्डानां दाऊद इब्राही, छोटा शकील् च नाम उल्लिखितवान् इति सः अवदत्।

अद्यापि आह्वानकर्तुः अन्वेषणं न कृतम् इति अधिकारी अवदत्।



खडसे इत्यस्य शिकायतया आधारेण अज्ञातव्यक्तिविरुद्धं प्रासंगिकप्रावधानानाम् अपरिचययोग्यः अपराधः पञ्जीकृतः इति सः अवदत्।



प्रकरणस्य अन्वेषणं प्रचलति इति सः अपि अवदत्।



पूर्वमन्त्री अपि पूर्वं धमकी-आह्वानं प्राप्तवान् आसीत् ।