गोण्डिया (महाराष्ट्र), महाराष्ट्रस्य गोण्डियामण्डले १२ वर्षीयायाः आदिवासीबालिकायाः ​​हत्यायाः विरुद्धं बलात्कारः कृतः इति पुलिसैः बुधवासरे उक्तम्।

एप्रिल-मासस्य १९ दिनाङ्के एषा घटना अभवत् इति ते अवदन्, अज्ञात-अपराधिं t nab कर्तुं प्रयत्नाः सन्ति इति च।

केचन आदिवासीसंस्थाः मंगलवासरे बुधवासरे च देवरी उपविभागीयदण्डाधिकारीकार्यालयस्य बहिः प्रदर्शनं कृतवन्तः, यदि अपराधिनः शीघ्रमेव न गृहीतः तर्हि हलचलं तीव्रं कर्तुं चेतवन्तः।



षष्ठी कक्षायाः छात्रा पीडिता १९ एप्रिल दिनाङ्के देवरीतहसीलस्य गोटनपार् ग्रामे स्वमातापितृभिः सह स्वजनस्य विवाहसमारोहे गता।

ततः अज्ञातेन व्यक्तिना सा अपहृता इति कथ्यते इति पुलिस-अधिकारी अवदत्।

बालिकायाः ​​अन्वेषणं कर्तुं असमर्थौ तस्याः मातापितरौ अन्वेषणं प्रारब्धवन्तौ । थ पीडितायाः सड़्गशरीरं २० एप्रिल दिनाङ्के गोतनपारग्रामे नेआ धवलखेडीवने प्राप्तम् इति सः अवदत्।



चिचगढपुलिसस्थानकस्य एकं दलं तदनन्तरं प्रासंगिकप्रावधानानाम् अन्तर्गतं प्रकरणं पञ्जीकृतं इति सचेष्टितं कृत्वा तत्स्थानं प्राप्तवान्।



पञ्चदिनानां अनन्तरं अपि कोऽपि गिरफ्तारी न अभवत्, अतः बुधवासरे सोम स्थानीयजनजातीयसङ्गठनानां सदस्यैः प्रदर्शनं कृत्वा उपविभागीयदण्डाधिकारीकार्यालये ज्ञापनपत्रं प्रदत्तम्।

ते शीघ्रमेव प्रकरणे गृहीतुं, अपराधिनः मृत्युदण्डं च आग्रहं कृतवन्तः।



घटनायाः अनन्तरं पुलिस अधीक्षकः निखिल पिङ्गले इत्यादयः पुलिसाधिकारिणः पीडितायाः परिवारं गतवन्तः आसन्।

पिङ्गले इत्यनेन उक्तं यत् ते भिन्नकोणात् प्रकरणस्य अन्वेषणं कुर्वन्ति तथा च th अपराधी शीघ्रमेव गृहीतः भविष्यति।