पुणे, Nonagenarian Baburao Akhade महाराष्ट्रस्य बारामती लोकसभा निर्वाचनक्षेत्रस्य अन्तर्गतं दूरस्थस्य ग्रामस्य बुरुदमालस्य 41 पात्रमतदातानां मध्ये आसीत् येषां मतं दातुं प्रथमवारं 12 कि.मी.पर्यन्तं पदयात्रा न करणीयम् आसीत्, यत् 2019 निर्वाचनपर्यन्तं cas आसीत्।

राज्यस्य ४८ लोकसभाक्षेत्रेषु ११ मध्ये मंगलवासरे तृतीयचरणस्य मतदानं कृतम्।

एतत् प्रथमवारं यत् अधिकारिणः योग्यनिर्वाचकानां कृते समीपस्थे विद्यालये मतदानकेन्द्रं स्थापितवन्तः येन अस्मान् लोकतन्त्र-निर्वाचने उत्सवे भागं ग्रहीतुं समर्थाः, अस्माकं ग्रामे।

पुणेमण्डलस्य वेल्हे तहसीलस्य भोरनगरात् ३५ कि.मी दूरे स्थितं बुरुदमाल i बारामती लोसभा निर्वाचनक्षेत्रस्य अन्तर्गतं ४१ पात्रमतदाताभिः सह लघुतमं मतदानकेन्द्रम्

मंगलवासरे अपराह्णे ३ वादनपर्यन्तं प्रथमवारं निर्वाचितः सहितः ३९ मतदातारः स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः, येन ९५ प्रतिशतं मतदानं पञ्जीकृतम्।

"अस्माकं जीवने प्रथमवारं एतत् अभवत् यत् अत्र बुरुद्मालनगरे अस्माकं गृहेषु समीपे मतदानकेन्द्रं स्थापितं। गतनिर्वाचनपर्यन्तं अस्माभिः मतदानं कर्तुं साङ्गवी वेल्वादे खोरे (उपत्यकायाः)नगरं पदातिरूपेण गन्तुम् अभवत्, यत् i almost 12 km from here" इति ९० वर्षीयः अखाडे, मेषस्य मध्ये वरिष्ठतमः मतदाता अवदत्।

परन्तु अस्मिन् समये, एकस्मिन् विद्यालये मतदानकेन्द्रं स्थापितं, यत् अस्माकं गृहानाम् पार्श्वे एव स्थितम्, अस्मान् तप्तनिदाघस्य तापे बहु-आवश्यकं आरामं ददाति स्म, जः अवदत्।

एकः युवा महेशगोरः दावान् अकरोत् यत् इण्डपेण्डन्क् इत्यस्य अनन्तरं प्रथमवारं अस्मिन् ग्रामे मतदानकेन्द्रं स्थापितं।

"पूर्वं वयं १२ कि.मी दूरे स्थितं परागणस्थानकं प्राप्तुं नौकायाः ​​माध्यमेन द्वौ नदीद्वयं लङ्घयामः। वरिष्ठनागरिकाः महिलाः च सह मतदातारः तत्र गन्तुं कष्टं अनुभवन्ति स्म।

"एतानि सर्वाणि कष्टानि विचार्य वयं उपविभागीयपदाधिकारिणं भोरविभागं प्रति आह्वानं कृतवन्तः आसन्, मतदानकेन्द्रं स्थापयितुं। प्रशासनेन शीघ्रमेव कार्यं कृतम् अद्य ४१ मतदातानां मध्ये ४० मतदाताः अत्र स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः" इति सः अवदत्।

ग्रामजनानां मते बुरुद्मालस्य जनसंख्या १५० अस्ति, अधिकांशः युवानः मुम्बईनगरे कार्यं कुर्वन्ति ।

परन्तु २० तः अधिकाः मतदाताः महाराष्ट्रस्य राजधानीनगरात् बसयानं भाडेन स्वीकृत्य केवलं मतदानार्थं बुरुद्मालनगरं प्राप्नुवन्ति इति ते अवदन्।



मुम्बईनगरे कार्यं कुर्वती प्रियङ्का अखाडे अस्य समूहस्य भागः आसीत् ।

"अहं प्रथमवारं मतदानं करोमि। अहं बहु सौभाग्यशालिनी अस्मि यत् अहं मम ग्रामे th मतदानकेन्द्रे मतदानं कर्तुं शक्नोमि" इति सा अवदत्।

अन्यः मतदाता लक्ष्मण अखाडे इत्यनेन उक्तं यत् सः स्वस्य ९० वर्षीयस्य पितुः कृते अतीव प्रसन्नः भवति यः स्वस्य ग्रामे मतदानस्य अवसरं प्राप्तवान्।

यतः सर्वकारेण मतदानकेन्द्रं प्रदत्तं तस्मात् वयं शतप्रतिशतम् मतदानं कृत्वा स्वप्रतिबद्धान् दर्शितवन्तः इति सः अवदत्।

बुरुदमालनगरस्य जिलापरिषदः प्राथमिकविद्यालये कार्यं कुर्वन् एकः अध्यापकः भौसाहेब तुर्कुण्डे इत्ययं भूभागः कठिनः इति अवदत्।

"अधिकांशतः अत्र निवसन्तः जनाः मालम् आनेतुं समीपस्थेषु ग्रामेषु पदयात्राम् अकुर्वन् परन्तु अधुना मोटरयुक्तः मार्गः निर्मितः अस्ति" इति सः अवदत्।

उपमण्डलाधिकारी राजेन्द्र कचारे इत्यनेन उक्तं यत् ते मतदानप्रक्रियायां भागं ग्रहीतुं ग्रामजनानां दृढनिश्चयेन प्रेरिताः आसन्।

"अस्माकं रिटर्निंग् आफिसरस्य मार्गदर्शनानुसारं (बारामटी निर्वाचनक्षेत्रस्य कविता द्विवेदी इत्यस्याः कृते अत्र मतदानकेन्द्रं स्थापितं आसीत्। ९५ प्रतिशतं मतदातारः मतदानकेन्द्रे स्वस्य मताधिकारं गृह्णन्ति" इति सः अवदत्।