जलगांव (महाराष्ट्र) [भारत], जलगांव लोकसभा निर्वाचनक्षेत्रे th हिजड़ा समुदायः अधिकारस्य आरक्षणस्य माङ्गल्या सह तरङ्गं कुर्वन् अस्ति अयं हाशियाः समूहः समाजस्य विभिन्नक्षेत्रेषु प्रतिनिधित्वस्य मान्यतायाः वकालतम् दीर्घकालं यावत् कुर्वन् अस्ति। केषुचित् क्षेत्रेषु प्रगतेः अभावेऽपि तेषां भेदभावस्य बहिष्कारस्य च सामना निरन्तरं भवति जलगांव लोकसभाक्षेत्रस्य हिजड़ासमुदायः तस्य अधिकारान् प्रतिपादयति तथा च सर्वकारीयसार्वजनिकक्षेत्रेषु आरक्षणद्वारा प्रतिनिधित्वस्य आग्रहं कुर्वन् अस्ति। तेषां स्वरः उच्चैः वर्धमानः, ते स्पष्टं कुर्वन्ति tha ते अभ्यर्थीनां पृष्ठतः स्वसमर्थनं क्षिपन्ति ये thei चिन्ताम् सम्बोधयितुं प्रतिज्ञां कुर्वन्ति वर्षाणां कृते, हिजड़ानां व्यक्तिनां सामाजिककलङ्कस्य भेदभावस्य सामना भवति, प्रायः शिक्षास्वास्थ्यसेवा, रोजगारः इत्यादीनां मूलभूतानाम् अधिकारानां प्राप्त्यर्थं संघर्षं कुर्वन्ति . हालवर्षेषु कानूनी मान्यतायाः अभावेऽपि मुख्यधारासमाजस्य मध्ये तेषां एकीकरणं एकं चुनौती एव वर्तते एतेषां चुनौतीनां प्रतिक्रियारूपेण जलगांवस्य हिजड़ासमुदायः संयोजितवान्, स्वअधिकारस्य वकालतम् अकरोत्, निर्णयप्रक्रियासु तेषां समावेशं सुनिश्चित्य आरक्षणस्य कृते धक्काय च। तेषां तर्कः अस्ति यत् समुचितप्रतिनिधित्वं विना तेषां आवश्यकताः चिन्ताश्च निरन्तरं उपेक्षिताः भविष्यन्ति समुदायस्य पक्षतः वदन्तः कार्यकर्तानेतारः राजनैतिकसङ्गतिस्य महत्त्वं बोधयन्ति, अभ्यर्थिनः आग्रहं कुर्वन्ति यत् ते ट्रांसजेण्डे अधिकारान् प्राथमिकताम् अदद्युः तथा च समावेशं समानतां च प्रवर्धयन्ति नीतयः कार्यान्वितुं प्रतिबद्धाः भवेयुः ते तेषां माङ्गल्याः सम्बोधनं न कृत्वा निर्वाचनपरिणामाः भविष्यन्ति इति चेतावनी दत्ता। हिजड़ानां एकः चन्दतद्वी अवदत् यत् ते इच्छन्ति यत् thei समुदायस्य जनाः सर्वकारीययोजनासु योजिताः भवेयुः। "वयं सर्वकारीयकार्येषु आरक्षणं इच्छामः। अस्माकं समुदायस्य जनाः सर्वकारीययोजनासु ख सम्मिलिताः भवेयुः। कश्चन अपि अभ्यर्थी अस्मान् fo मतैः समीपं न गतः अथवा अस्माकं माङ्गं पूर्णं कर्तुं प्रतिज्ञां न कृतवान्। यः अस्मान् स्वीकुर्यात् सः अस्माभिः स्वीकृतः भविष्यति, " तद्वी उक्तवती अन्यः हिजड़ा राखी सूर्यवंशी अवदत् यत् सा प्रथमवारं मतदाता अस्ति तथा च नौकरीक्षेत्रे आरक्षणं इच्छति "वयं प्रथमवारं मतदाताः स्मः हिजड़ानां समुदायस्य आरक्षणं अस्ति i कर्नाटकं तथा च वयं महाराष्ट्रे अपि तथैव इच्छामः -35 हिजड़ाः मतदानं कर्तुं गच्छन्ति। चतुर्थे चरणे राज्यस्य ११ लोकसभा निर्वाचनक्षेत्रेषु परागणः भविष्यति एते लोकसभा निर्वाचनक्षेत्राणि नन्दुरबार, जलगांव, रेवर, जलना, औरंगाबाद मावल, पुणे, शिरुर, अहमदनगर, शिरडी, बीड च सन्ति २०१९ तमस्य वर्षस्य लोकसभा निर्वाचनेषु, भाजपा २५ प्रतिस्पर्धितानां सीटानां मध्ये २३ आसनानि प्राप्तवान्, अविभक्तशिवसेना २३ मध्ये १८ आसनानि सुरक्षितवती मतगणना जूनमासस्य ४ दिनाङ्के भविष्यति।