नवीदिल्ली [भारत], पाकिस्तानेन भारतात् सिक्ख-यात्रिकाणां कृते महाराजा-रञ्जीतसिंहस्य पुण्यतिथि-समारोहे भागं ग्रहीतुं ५०९ वीजा-पत्राणि प्रदत्तानि, यत् पाकिस्ताने जून-मासस्य २१-३० यावत् भवितुं निश्चितम् अस्ति।

भारते पाकिस्तान-उच्चायोगेन प्रेस-विज्ञप्तौ उक्तं यत्, “महाराज-रञ्जीतसिंहस्य पुण्यतिथि-अवसरेण नूतनदिल्ली-नगरस्य पाकिस्तान-उच्चायोगेन भारतात् सिक्ख-यात्रिकाणां कृते ५०९ वीजा-पत्राणि निर्गताः येन ते वार्षिक-वार्षिक-समारोहे उपस्थिताः भवेयुः” इति २०२४ तमस्य वर्षस्य जूनमासस्य २१-३० दिनाङ्कपर्यन्तं पाकिस्ताने आयोजितम् आसीत्।"

महाराजा रणजीतसिंहः १९ शतके सिक्खसाम्राज्यस्य प्रथमः राजा आसीत् । सः 'शेर्-ए-पञ्जाब' इति नाम्ना लोकप्रियः अस्ति ।

तीर्थयात्रिकाणां कृते स्वस्य हार्दिकं अभिनन्दनं प्रसारयन् पाकिस्तानस्य प्रभारी साद अहमद वारैचः तीर्थयात्रिकाणां कृते सर्वाणि सम्भाव्यसुविधानि विस्तारयितुं पाकिस्तानस्य निरन्तरप्रतिबद्धतां रेखांकितवान्।

वीजानां निर्गमनं पाकिस्तान-भारत-प्रोटोकॉल ऑन विजिट्स् टु रिलिजियस् थ्रिन्, १९७४ इत्यस्य परिधिमध्ये आच्छादितम् अस्ति ।

प्रतिवर्षं बहुसंख्याकाः भारतीयाः तीर्थयात्रिकाः पाकिस्तानदेशं गत्वा विविधान् धार्मिकान् उत्सवान्, अवसरान् च आचरन्ति ।

अस्मिन् मासे प्रारम्भे गुरु अर्जनदेवस्य 'शहादतदिवसस्य' पूर्वसंध्यायां आयोजिते वार्षिकमहोत्सवे तेषां सहभागितायाः सुविधायै भारतात् सिक्खतीर्थयात्रिकाणां कृते पाकिस्तानेन ९६२ वीजाः प्रदत्ताः। २०२४ तमस्य वर्षस्य जूनमासस्य ८-१७ दिनाङ्कपर्यन्तं पाकिस्ताने अयं महोत्सवः आयोज्यते इति आधिकारिकपत्रविज्ञप्तिपत्रे उक्तम् ।

एप्रिलमासे पाकिस्तानदेशेन भारतात् सिक्खतीर्थयात्रिकाणां कृते २८४३ वीजाः प्रदत्ताः, येन तेषां वार्षिकबैसाखीमहोत्सवे भागं ग्रहीतुं शक्यते यत् पाकिस्ताने एप्रिलमासस्य १३ दिनाङ्कात् एप्रिलमासस्य २२ दिनाङ्कपर्यन्तं भवति स्म

ततः पूर्वं २०२३ तमे वर्षे नवीदिल्लीनगरे द पाकिस्तान उच्चायोगेन भारतात् सिक्खतीर्थयात्रिकाणां कृते २१५ वीजाः प्रदत्ताः येन ते गुरु अर्जनदेवजी इत्यस्य शहादतदिवसस्य पूर्वसंध्यायां २०२३ तमस्य वर्षस्य जूनमासस्य ८-१७ दिनाङ्केषु पाकिस्ताने आयोजिते वार्षिकमहोत्सवे भागं गृह्णन्ति।