ततः परं एतेषां ३१ एसपीएसयूनां कुलऋणात्मकशुद्धसम्पत्तिः २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं ७,५५१.८३ कोटिरूप्यकाणां भुक्तपुञ्जस्य विरुद्धं ९,८८७.१९ कोटिरूप्यकाणि आसीत्

२०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वर्षस्य राज्यवित्तविषये सीएजी-प्रतिवेदनं शुक्रवासरे राज्यसभायां प्रस्तुतम्।

प्रतिवेदनानुसारं महाराष्ट्रराज्यपथविकासनिगमलिमिटेड् (२९४८.११ कोटिरूप्यकाणि), महाराष्ट्रराज्यपथपरिवहननिगम(२६१०.८६कोटिरूप्यकाणि), महाराष्ट्रविद्युत्विकासनिगमलिमिटेड(१,०१३.६३कोटिरूप्यकाणि) महाराष्ट्रराज्ये च शुद्धसम्पत्त्याः अधिकतमं क्षरणं लक्षितम् वस्त्र निगम लिमिटेड (१,००६.७४ कोटि रुपये)।

२०२२-२३ कालखण्डे ४५ एसपीएसयू-सङ्घटनानाम् कुलहानिः ३,६२३.४० कोटिरूप्यकाणां मध्ये २०० कोटिरूप्यकाधिकं हानिः अभवत्, येषु चतुर्णां एसपीएसयूनां कृते ३,३५५.१३ कोटिरूप्यकाणां हानिः अभवत् एतेषु महाराष्ट्रविद्युत्जननकम्पनीलिमिटेड् (१,६४४.३४ कोटिरूप्यकाणि), महाराष्ट्रराज्यसडकपरिवहननिगमः (१,१४५.५७ कोटिरूप्यकाणि), एमएसआरडीसीसीलिङ्कलिमिटेड् (२९७.६७ कोटिरूप्यकाणि), मुम्बईपुणे एक्स्प्रेस्वेलिमिटेड् (२६६.५५ कोटिरूप्यकाणि) च सन्ति

ततः परं करानन्तरं ३,६२३.४० कोटिरूप्यकाणां शुद्धहानिः ३९ सर्वकारनियन्त्रितकम्पनीभिः २,३२२.१९ कोटिरूप्यकाणि, त्रयः वैधानिकनिगमाः (एससी) १,२२३.१४ कोटिरूप्यकाणि, त्रीणि सर्वकारनियन्त्रितकम्पनीभिः (जीसीओसी) ७८.०७ कोटिरूप्यकाणि च ज्ञापिताः।

२०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं ११० एसपीएसयूः आसन् येषु ९१ कार्यं कुर्वन्ति, १९ च निष्क्रियाः सन्ति राज्ये कैगस्य लेखापरीक्षाक्षेत्रस्य अन्तर्गतम् ।

११० एसपीएसयूषु ३९ कार्यरताः एसपीएसयूः पञ्च निष्क्रिय एसपीएसयू च ३० सितम्बर २०२३ यावत् किमपि वित्तीयविवरणं (एफएस) न प्रदत्तवन्तः एफएसयू-प्रस्तूयमानस्य परिणामेण निवेशव्ययः सम्यक् अभवत् वा इति आश्वासनं नास्ति लेखा कृता तथा च राज्यसर्वकारेण यस्मात् प्रयोजनाय निवेशिता राशिः प्राप्ता इति प्रतिवेदने उक्तम्।

२०२२-२३ मध्ये कुलम् ५२ एसपीएसयू १,२२,१५४.७० कोटिरूप्यकाणां वार्षिककारोबारं पञ्जीकृतवन्तः, यत् महाराष्ट्रस्य जीएसडीपी इत्यस्य ३.४६ प्रतिशतस्य बराबरम् आसीत्

एतेषु एसपीएसयूषु राज्यसर्वकारस्य इक्विटी-दीर्घकालीनऋणेषु निवेशः २,३३,६२६.८९ कोटिरूप्यकाणि अभवत्, यदा तु २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कस्य अन्ते कुलनिवेशः ४,९०,५९५.०२ कोटिरूप्यकाणि अभवत् इति कैग-प्रतिवेदने उक्तम्।

११० एसपीएसयूषु ४७ एसपीएसयू लाभं (१,८३३.२९ कोटिरूप्यकाणि) अर्जितवन्तः, ४५ एसपीएसयूषु हानिः (३,६२३.४० कोटिरूप्यकाणि) अभवत्, १० एसपीएसयूषु न लाभः न हानिः च अभवत्

२०२२-२३ वर्षस्य वित्तीयविवरणानि केवलं १४ एसपीएसयूभ्यः निर्धारितसमये (३० सितम्बर् २०२३) प्राप्तानि । अष्टौ एसपीएसयू-संस्थाः आरम्भात् प्रथमं वक्तव्यं न प्रदत्तवन्तः ।

रजतस्य अस्तरः आसीत् यत् ४९ एसपीएसयू ९,७१७.७६ कोटिरूप्यकाणां अधिशेषं सञ्चितवन्तः, १२ एसपीएसयूषु न हानिः न अधिशेषः सञ्चितः इति प्रतिवेदने उक्तम्।

कैग् इत्यनेन सुझावः दत्तः यत् राज्यसर्वकारः सर्वेषां हानिकारक-एसपीएसयू-संस्थानां कार्यप्रदर्शनस्य समीक्षां कर्तुं शक्नोति, तेषां वित्तीयप्रदर्शने सुधारं कर्तुं च आवश्यकानि पदानि स्वीकुर्यात्। सर्वकारः प्रशासनिकविभागेभ्यः आवश्यकनिर्देशान् निर्गन्तुं शक्नोति यत् ते व्यक्तिगतएसपीएसयूभ्यः लक्ष्यं निर्धारयितुं शक्नुवन्ति यत् ते समये एफएस-सज्जीकरणं कुर्वन्तु तथा च बकाया-निष्कासनस्य सख्तीपूर्वकं निरीक्षणं कुर्वन्तु।

ततः परं, CAG इत्यनेन अनुशंसितं यत् सर्वकारः निष्क्रियसरकारीकम्पनीनां समीक्षां करोतु, तेषां पुनरुत्थानस्य/समाप्तीकरणस्य विषये समुचितनिर्णयान् अपि ग्रहीतुं शक्नोति। २०१२ तमस्य वर्षस्य महाराष्ट्रसर्वकारस्य संकल्पानुसारं लाभांशं घोषयितुं लाभप्रदानां एसपीएसयूनां प्रबन्धने सर्वकारः प्रभावं कर्तुं शक्नोति।