नवीदिल्ली, मस्तिष्कस्य क्रियाकलापः यः जनानां नष्टतां निवारयितुं साहाय्यं करोति, तस्य नूतने अध्ययने मधुमक्खी चिह्निता अस्ति।

शोधकर्तारः अवदन् यत् ते एकं आन्तरिकं 'तंत्रिकाकम्पासं' i मस्तिष्कं स्थापयितुं समर्थाः अभवन् यदा कश्चन स्वयमेव उन्मुखः भवति तथा च th वातावरणस्य माध्यमेन मार्गदर्शनं करोति।

यूके-नगरस्य बर्मिन्घम्-विश्वविद्यालयस्य शोधकर्तृभिः सह दलेन उक्तं यत्, पार्किन्सन्-अल्जाइमर-आदि-रोगाणां अवगमनाय थ-परिणामानां निहितार्थाः सन्ति, यस्मिन् व्यक्तिस्य नेविगेशन-दिशा-क्षमता प्रायः बाधिता भवति

"भवन्तः यस्मिन् दिशि गच्छन्ति तस्य निरीक्षणं बहु महत्त्वपूर्णम् अस्ति। भवन्तः कुत्र सन्ति, कस्याः दिशि गच्छन्ति इति अनुमानं कर्तुं इव लघुदोषाः i विनाशकारी भवितुम् अर्हन्ति।"

"वयं जानीमः यत् पक्षिणः, मूषकाः, चमगादड़ाः इत्यादीनां पशूनां तंत्रिकापरिपथः अस्ति tha तान् मार्गे स्थापयति, परन्तु वयं आश्चर्यजनकरूपेण अल्पं जानीमः यत् मानवस्य ब्रायः वास्तविकजगति एतत् कथं बहिः च प्रबन्धयति" इति विश्वविद्यालयात् बेन्जामिन जे ग्रिफिथ्स् अवदत् of Birmingham and first author of the study published in th जर्नल प्रकृति मानव व्यवहार।

अध्ययनार्थं शोधकर्तारः ५ स्वस्थप्रतिभागिनां मस्तिष्केषु विद्युत्क्रियाकलापं मापितवन्तः, येषां गतिः अनुसृतः यथा ते स्वशिरः चालयन्ति स्म t विभिन्नसङ्गणकनिरीक्षकेषु संकेतानां प्रति उन्मुखीकरणं कुर्वन्ति स्म हिप्पोकैम्पसतः, समीपस्थेभ्यः प्रदेशेभ्यः च विद्युत्संकेताः मापिताः आसन् ।

एकस्मिन् पृथक् अध्ययने शोधकर्तारः मिर्गी इत्यादीनां स्थितिं विद्यमानानाम् १० प्रतिभागिनां मस्तिष्केषु विद्युत्संकेतानां निरीक्षणं कृतवन्तः ।

सर्वाणि कार्याणि प्रतिभागिभ्यः स्वशिरः चालयितुं प्रेरितवन्तः, अथवा कदाचित् केवलं नेत्राणि चालयितुं, एतेभ्यः गतिभ्यः मस्तिष्कस्य संकेताः विद्युत् मस्तिष्कलेखकेन अभिलेखिताः इति शोधकर्तारः अवदन्।

एवं ते "सूक्ष्मरूपेण व्यवस्थितं दिग्संकेतं" दर्शितवन्तः, यत् प्रतिभागिषु शिरः शारीरिकरूपेण स्वदिशां परिवर्तयितुं पूर्वमेव ज्ञातुं शक्यते स्म

"एतेषां संकेतानां पृथक्करणेन अस्मान् वास्तवतः मस्तिष्कं मार्गदर्शनसूचनाः कथं संसाधयति तथा च एते संकेताः अन्यसंकेतानां पार्श्वे यथा दृश्यस्थलचिह्नानां पार्श्वे कथं कार्यं कुर्वन्ति इति विषये ध्यानं दातुं समर्थाः भवन्ति।

ग्रिफिथ्स् इत्यनेन उक्तं यत्, "अस्माकं दृष्टिकोणेन एतेषां विशेषतानां अन्वेषणार्थं नूतनाः मार्गाः उद्घाटिताः, न्यूरोडिजनरेटिव रोगानाम् अनुसन्धानार्थं निहितार्थाः अपि च रोबोटिक्स् एआइ च इम्प्रोविन् नेविगेशनल् प्रौद्योगिकीनां कृते अपि।