हो ची मिन्ह सिटी, थारुन् मन्नेपल्ली गुरुवासरे अत्र वियतनामसुपर १०० प्रतियोगितायां द्वयोः युगलयुग्मयोः सह क्वार्टर्फाइनल्-पर्यन्तं प्रगतवान् इति कारणेन भारतीय-एकल-क्रीडायाः उत्कृष्टः खिलाडी इति रूपेण उद्भूतः।

यदा थारुन् मन्नेपल्ली इत्यनेन फिन्लैण्ड्देशस्य जोआकिम् ओल्डोर्फ् इत्यस्य २१-७ २३-२१ इति स्कोरेन पराजय्य एकलस्पर्धायां एकमात्रः भारतीयः खिलाडी इति रूपेण उद्भूतः।

मिश्रितयुगलक्रीडायां शीर्षस्थाने स्थितौ सतीशकुमारकरुणाकरन्, आद्यवरियाथः च ताइवानदेशस्य चेन् चेङ्ग कुआन्, हङ्ग यू-एन् च २१-१८ २१-११ इति स्कोरेन पराजितवन्तौ दृढं नियन्त्रणं प्रदर्शितवन्तौ।

षष्ठस्थाने ध्रुवकपिला-तनिशा-क्रस्टो-योः युगलयोः देशवासिनः बोक्कानवनीथः, रीतिकाठाकरः च २१-९ २१-७ इति स्कोरेन विजयः प्राप्तः।

परन्तु शेषभारतीयानां कृते कठिनः दिवसः अभवत् ।

पुरुष एकलस्पर्धायां भारतराघवः चीनदेशस्य वाङ्ग झेङ्ग् ज़िंग् इत्यनेन सह १२-२१ १८-२१ इति स्कोरेन पराजितः, आलापमिश्रः तु सिङ्गापुरस्य जिया वेइ जोएल कोह इत्यनेन सह १४-२१ २२-२० १६-२१ इति स्कोरेन पराजितः ततः परं वीरतापूर्वकं युद्धं कृतवान्

महिला एकल स्पर्धायां रक्षाश्री संतोषरामराजः चीनीय-क्वालिफायर-दाई-वाङ्ग-विरुद्धं १८-२१ २१-२३ इति स्कोरेन पराजितः, इशारानी बरुआः च इन्डोनेशिया-देशस्य मुटियारा आयु-पुस्पितासारी-विरुद्धं २०-२२ १७-२१ इति स्कोरेन पराजितः अभवत्

महिलायुगलक्रीडायां प्रिया कोन्जेङ्गबम-श्रुतिमिश्रयोः द्वितीयवरीयतायुक्तयोः युगलयोः चीनी ताइपे-नगरस्य ली चिहचेन्, लिन् येन् यू च १८-२१, १३-२१ च इति स्कोरेन पराजयः अभवत्

पुरुषयुगलक्रीडायां पृथिवीकृष्णमूर्तिरायः विष्णुवर्धनगौडपञ्जला च ताइवानदेशस्य लु चेन्, पो ली-वेइ च १६-२१ १३-२१ इति स्कोरेन पराजितौ।

भारतीयचुनौत्यं हाङ्गकाङ्गनगरे समाप्तं भवति

====================

बी.सुमीथ रेड्डी, एन सिक्की रेड्डी च युगलयुगलं गोह सून हुआट्, लाई शेवोन् जेमी च अष्टमसीडेड मलेशियादेशस्य संयोजनं पारं कर्तुं न शक्तवान्, सुपर ५०० प्रतियोगितायां भारतस्य अभियानस्य पर्दां पातुं ११-२१ २०-२२ इति स्कोरेन हारितवान्।